Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविशेष

अविशेष /aviśeṣa/
1. неразличимый; неразборчивый
2. m. неразборчивость;
Instr. [drone1]अविशेषेण[/drone1] см. अविशेषतम्

Adj., m./n./f.

m.sg.du.pl.
Nom.aviśeṣaḥaviśeṣauaviśeṣāḥ
Gen.aviśeṣasyaaviśeṣayoḥaviśeṣāṇām
Dat.aviśeṣāyaaviśeṣābhyāmaviśeṣebhyaḥ
Instr.aviśeṣeṇaaviśeṣābhyāmaviśeṣaiḥ
Acc.aviśeṣamaviśeṣauaviśeṣān
Abl.aviśeṣātaviśeṣābhyāmaviśeṣebhyaḥ
Loc.aviśeṣeaviśeṣayoḥaviśeṣeṣu
Voc.aviśeṣaaviśeṣauaviśeṣāḥ


f.sg.du.pl.
Nom.aviśeṣāaviśeṣeaviśeṣāḥ
Gen.aviśeṣāyāḥaviśeṣayoḥaviśeṣāṇām
Dat.aviśeṣāyaiaviśeṣābhyāmaviśeṣābhyaḥ
Instr.aviśeṣayāaviśeṣābhyāmaviśeṣābhiḥ
Acc.aviśeṣāmaviśeṣeaviśeṣāḥ
Abl.aviśeṣāyāḥaviśeṣābhyāmaviśeṣābhyaḥ
Loc.aviśeṣāyāmaviśeṣayoḥaviśeṣāsu
Voc.aviśeṣeaviśeṣeaviśeṣāḥ


n.sg.du.pl.
Nom.aviśeṣamaviśeṣeaviśeṣāṇi
Gen.aviśeṣasyaaviśeṣayoḥaviśeṣāṇām
Dat.aviśeṣāyaaviśeṣābhyāmaviśeṣebhyaḥ
Instr.aviśeṣeṇaaviśeṣābhyāmaviśeṣaiḥ
Acc.aviśeṣamaviśeṣeaviśeṣāṇi
Abl.aviśeṣātaviśeṣābhyāmaviśeṣebhyaḥ
Loc.aviśeṣeaviśeṣayoḥaviśeṣeṣu
Voc.aviśeṣaaviśeṣeaviśeṣāṇi




существительное, м.р.

sg.du.pl.
Nom.aviśeṣaḥaviśeṣauaviśeṣāḥ
Gen.aviśeṣasyaaviśeṣayoḥaviśeṣāṇām
Dat.aviśeṣāyaaviśeṣābhyāmaviśeṣebhyaḥ
Instr.aviśeṣeṇaaviśeṣābhyāmaviśeṣaiḥ
Acc.aviśeṣamaviśeṣauaviśeṣān
Abl.aviśeṣātaviśeṣābhyāmaviśeṣebhyaḥ
Loc.aviśeṣeaviśeṣayoḥaviśeṣeṣu
Voc.aviśeṣaaviśeṣauaviśeṣāḥ



Monier-Williams Sanskrit-English Dictionary

अविशेष [ aviśeṣa ] [ a-viśeṣa ] m. non-distinction , non-difference , uniformity Lit. Kap.

[ aviśeṣa m. f. n.without difference , uniform Lit. BhP. Lit. Kap.

n. pl. (in Sāṃkhya phil.) N. of the (five) elementary substances ( cf. [ tan-mātra ] )

[ aviśeṣāt ] ind. or in comp. [ aviśṣa- ] ( ( e.g. [ aviśeṣa-śruteṣ ] , [ aviseṣopadeśāt ] Lit. KātyŚr. ) ) without a special distinction or difference Lit. KātyŚr. Lit. Jaim. Lit. Gaut. Lit. Śulb.

not differently , equally Comm. on Lit. Nyāyad.

[ aviśeṣeṇa ] ind. without a special distinction or difference Lit. Āp. Comm. on Lit. Yājñ. =







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,