Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्षणसंनिपात

लक्षणसंनिपात /lakṣaṇa-saṅnipāta/ m.
1) выжигание клейма, клеймение
2) опозорение

существительное, м.р.

sg.du.pl.
Nom.lakṣaṇasannipātaḥlakṣaṇasannipātaulakṣaṇasannipātāḥ
Gen.lakṣaṇasannipātasyalakṣaṇasannipātayoḥlakṣaṇasannipātānām
Dat.lakṣaṇasannipātāyalakṣaṇasannipātābhyāmlakṣaṇasannipātebhyaḥ
Instr.lakṣaṇasannipātenalakṣaṇasannipātābhyāmlakṣaṇasannipātaiḥ
Acc.lakṣaṇasannipātamlakṣaṇasannipātaulakṣaṇasannipātān
Abl.lakṣaṇasannipātātlakṣaṇasannipātābhyāmlakṣaṇasannipātebhyaḥ
Loc.lakṣaṇasannipātelakṣaṇasannipātayoḥlakṣaṇasannipāteṣu
Voc.lakṣaṇasannipātalakṣaṇasannipātaulakṣaṇasannipātāḥ



Monier-Williams Sanskrit-English Dictionary

  लक्षणसंनिपात [ lakṣaṇasaṃnipāta ] [ lakṣaṇa-saṃnipāta ] ( Lit. R.) m. the impressing or fixing of a mark , branding , stigmatizing.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,