Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेत्रवन्त्

वेत्रवन्त् /vetravant/ вооружённый палкой

Adj., m./n./f.

m.sg.du.pl.
Nom.vetravānvetravantauvetravantaḥ
Gen.vetravataḥvetravatoḥvetravatām
Dat.vetravatevetravadbhyāmvetravadbhyaḥ
Instr.vetravatāvetravadbhyāmvetravadbhiḥ
Acc.vetravantamvetravantauvetravataḥ
Abl.vetravataḥvetravadbhyāmvetravadbhyaḥ
Loc.vetravativetravatoḥvetravatsu
Voc.vetravanvetravantauvetravantaḥ


f.sg.du.pl.
Nom.vetravatāvetravatevetravatāḥ
Gen.vetravatāyāḥvetravatayoḥvetravatānām
Dat.vetravatāyaivetravatābhyāmvetravatābhyaḥ
Instr.vetravatayāvetravatābhyāmvetravatābhiḥ
Acc.vetravatāmvetravatevetravatāḥ
Abl.vetravatāyāḥvetravatābhyāmvetravatābhyaḥ
Loc.vetravatāyāmvetravatayoḥvetravatāsu
Voc.vetravatevetravatevetravatāḥ


n.sg.du.pl.
Nom.vetravatvetravantī, vetravatīvetravanti
Gen.vetravataḥvetravatoḥvetravatām
Dat.vetravatevetravadbhyāmvetravadbhyaḥ
Instr.vetravatāvetravadbhyāmvetravadbhiḥ
Acc.vetravatvetravantī, vetravatīvetravanti
Abl.vetravataḥvetravadbhyāmvetravadbhyaḥ
Loc.vetravativetravatoḥvetravatsu
Voc.vetravatvetravantī, vetravatīvetravanti





Monier-Williams Sanskrit-English Dictionary

  वेत्रवत् [ vetravat ] [ vetra-vat ] m. f. n. containing or consisting of reeds Lit. BhP.

   [ vetravat m. N. of a mythical being (a son of Pūshan) Lit. Kathās.

   [ vetravatī f. a female door-keeper Lit. Śak. Lit. Prab.

   [ vetravat m. a form of Durgā Lit. Hariv. (v.l. [ citra-rathī ] )

   N. of a river (now called the Betwā , which , rising among the Vindhya hills in the Bhopāl State and following a north-easterly direction for about 360 miles , falls into the Jumnā below Hamīrpur) Lit. MBh. Lit. R.

   of the mother of Vetrâsura Lit. VarP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,