Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनिन्

वनिन् I /vanin/
1) требующий
2) жаждущий
3) жертвующий, дарящий

Adj., m./n./f.

m.sg.du.pl.
Nom.vanīvaninauvaninaḥ
Gen.vaninaḥvaninoḥvaninām
Dat.vaninevanibhyāmvanibhyaḥ
Instr.vanināvanibhyāmvanibhiḥ
Acc.vaninamvaninauvaninaḥ
Abl.vaninaḥvanibhyāmvanibhyaḥ
Loc.vaninivaninoḥvaniṣu
Voc.vaninvaninauvaninaḥ


f.sg.du.pl.
Nom.vaninīvaninyauvaninyaḥ
Gen.vaninyāḥvaninyoḥvaninīnām
Dat.vaninyaivaninībhyāmvaninībhyaḥ
Instr.vaninyāvaninībhyāmvaninībhiḥ
Acc.vaninīmvaninyauvaninīḥ
Abl.vaninyāḥvaninībhyāmvaninībhyaḥ
Loc.vaninyāmvaninyoḥvaninīṣu
Voc.vaninivaninyauvaninyaḥ


n.sg.du.pl.
Nom.vanivaninīvanīni
Gen.vaninaḥvaninoḥvaninām
Dat.vaninevanibhyāmvanibhyaḥ
Instr.vanināvanibhyāmvanibhiḥ
Acc.vanivaninīvanīni
Abl.vaninaḥvanibhyāmvanibhyaḥ
Loc.vaninivaninoḥvaniṣu
Voc.vanin, vanivaninīvanīni





Monier-Williams Sanskrit-English Dictionary
---

 वनिन् [ vanin ] [ vaní n ]1 m. f. n. ( fr. √ [ van ] ) asking , desiring Lit. RV.

  granting , bestowing Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,