Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भद्रवन्त्

भद्रवन्त् /bhadravant/ приносящий счастье, благополучие

Adj., m./n./f.

m.sg.du.pl.
Nom.bhadravānbhadravantaubhadravantaḥ
Gen.bhadravataḥbhadravatoḥbhadravatām
Dat.bhadravatebhadravadbhyāmbhadravadbhyaḥ
Instr.bhadravatābhadravadbhyāmbhadravadbhiḥ
Acc.bhadravantambhadravantaubhadravataḥ
Abl.bhadravataḥbhadravadbhyāmbhadravadbhyaḥ
Loc.bhadravatibhadravatoḥbhadravatsu
Voc.bhadravanbhadravantaubhadravantaḥ


f.sg.du.pl.
Nom.bhadravatābhadravatebhadravatāḥ
Gen.bhadravatāyāḥbhadravatayoḥbhadravatānām
Dat.bhadravatāyaibhadravatābhyāmbhadravatābhyaḥ
Instr.bhadravatayābhadravatābhyāmbhadravatābhiḥ
Acc.bhadravatāmbhadravatebhadravatāḥ
Abl.bhadravatāyāḥbhadravatābhyāmbhadravatābhyaḥ
Loc.bhadravatāyāmbhadravatayoḥbhadravatāsu
Voc.bhadravatebhadravatebhadravatāḥ


n.sg.du.pl.
Nom.bhadravatbhadravantī, bhadravatībhadravanti
Gen.bhadravataḥbhadravatoḥbhadravatām
Dat.bhadravatebhadravadbhyāmbhadravadbhyaḥ
Instr.bhadravatābhadravadbhyāmbhadravadbhiḥ
Acc.bhadravatbhadravantī, bhadravatībhadravanti
Abl.bhadravataḥbhadravadbhyāmbhadravadbhyaḥ
Loc.bhadravatibhadravatoḥbhadravatsu
Voc.bhadravatbhadravantī, bhadravatībhadravanti





Monier-Williams Sanskrit-English Dictionary

  भद्रवत् [ bhadravat ] [ bhadrá-vat ] m. f. n. fraught with good , auspicious Lit. MBh.

   [ bhadravatī f. a wanton woman , courtezan Lit. TBr.

   Gmelina Arborea Lit. L.

   N. of a daughter of Kṛishṇa Lit. Hariv.

   of a wife of Madhu Lit. ib.

   of a female elephant Lit. Kathās.

   [ bhadravat n. Pinus Deodora Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,