Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुहस्त

सुहस्त /su-hasta/ bah. с красивыми или ловкими руками

Adj., m./n./f.

m.sg.du.pl.
Nom.suhastaḥsuhastausuhastāḥ
Gen.suhastasyasuhastayoḥsuhastānām
Dat.suhastāyasuhastābhyāmsuhastebhyaḥ
Instr.suhastenasuhastābhyāmsuhastaiḥ
Acc.suhastamsuhastausuhastān
Abl.suhastātsuhastābhyāmsuhastebhyaḥ
Loc.suhastesuhastayoḥsuhasteṣu
Voc.suhastasuhastausuhastāḥ


f.sg.du.pl.
Nom.suhastāsuhastesuhastāḥ
Gen.suhastāyāḥsuhastayoḥsuhastānām
Dat.suhastāyaisuhastābhyāmsuhastābhyaḥ
Instr.suhastayāsuhastābhyāmsuhastābhiḥ
Acc.suhastāmsuhastesuhastāḥ
Abl.suhastāyāḥsuhastābhyāmsuhastābhyaḥ
Loc.suhastāyāmsuhastayoḥsuhastāsu
Voc.suhastesuhastesuhastāḥ


n.sg.du.pl.
Nom.suhastamsuhastesuhastāni
Gen.suhastasyasuhastayoḥsuhastānām
Dat.suhastāyasuhastābhyāmsuhastebhyaḥ
Instr.suhastenasuhastābhyāmsuhastaiḥ
Acc.suhastamsuhastesuhastāni
Abl.suhastātsuhastābhyāmsuhastebhyaḥ
Loc.suhastesuhastayoḥsuhasteṣu
Voc.suhastasuhastesuhastāni





Monier-Williams Sanskrit-English Dictionary

---

  सुहस्त [ suhasta ] [ su-hásta ] m. f. n. having beautiful hands Lit. RV. Lit. TS.

   skilful or clever with the hands Lit. RV. Lit. ŚāṅkhŚr.

   trained in arms , disciplined Lit. L.

   [ suhasta ] m. N. of a Soma-keeper Lit. VS.

   of a son of Dhṛita-rāshṭra Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,