Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आसन्न

आसन्न /āsanna/
1. близкий
2. n. близость

Adj., m./n./f.

m.sg.du.pl.
Nom.āsannaḥāsannauāsannāḥ
Gen.āsannasyaāsannayoḥāsannānām
Dat.āsannāyaāsannābhyāmāsannebhyaḥ
Instr.āsannenaāsannābhyāmāsannaiḥ
Acc.āsannamāsannauāsannān
Abl.āsannātāsannābhyāmāsannebhyaḥ
Loc.āsanneāsannayoḥāsanneṣu
Voc.āsannaāsannauāsannāḥ


f.sg.du.pl.
Nom.āsannāāsanneāsannāḥ
Gen.āsannāyāḥāsannayoḥāsannānām
Dat.āsannāyaiāsannābhyāmāsannābhyaḥ
Instr.āsannayāāsannābhyāmāsannābhiḥ
Acc.āsannāmāsanneāsannāḥ
Abl.āsannāyāḥāsannābhyāmāsannābhyaḥ
Loc.āsannāyāmāsannayoḥāsannāsu
Voc.āsanneāsanneāsannāḥ


n.sg.du.pl.
Nom.āsannamāsanneāsannāni
Gen.āsannasyaāsannayoḥāsannānām
Dat.āsannāyaāsannābhyāmāsannebhyaḥ
Instr.āsannenaāsannābhyāmāsannaiḥ
Acc.āsannamāsanneāsannāni
Abl.āsannātāsannābhyāmāsannebhyaḥ
Loc.āsanneāsannayoḥāsanneṣu
Voc.āsannaāsanneāsannāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āsannamāsanneāsannāni
Gen.āsannasyaāsannayoḥāsannānām
Dat.āsannāyaāsannābhyāmāsannebhyaḥ
Instr.āsannenaāsannābhyāmāsannaiḥ
Acc.āsannamāsanneāsannāni
Abl.āsannātāsannābhyāmāsannebhyaḥ
Loc.āsanneāsannayoḥāsanneṣu
Voc.āsannaāsanneāsannāni



Monier-Williams Sanskrit-English Dictionary

 आसन्न [ āsanna ] [ ā́-sanna ] m. f. n. seated down , set down Lit. AV. Lit. ŚāṅkhŚr. Lit. KātyŚr. Lit. AitBr.

  near , proximate Lit. MBh. Lit. R. Lit. Ragh. Lit. Megh. Lit. Kathās.

  reached , obtained , occupied Lit. BhP.

  [ āsanna n. nearness , vicinity , proximity Lit. R. Lit. Kathās.

  end , death Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,