Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृन्मय

मृन्मय /mṛnmaya/
1.
1) глиняный
2) земляной
2. n. глиняная посуда

Adj., m./n./f.

m.sg.du.pl.
Nom.mṛnmayaḥmṛnmayaumṛnmayāḥ
Gen.mṛnmayasyamṛnmayayoḥmṛnmayānām
Dat.mṛnmayāyamṛnmayābhyāmmṛnmayebhyaḥ
Instr.mṛnmayenamṛnmayābhyāmmṛnmayaiḥ
Acc.mṛnmayammṛnmayaumṛnmayān
Abl.mṛnmayātmṛnmayābhyāmmṛnmayebhyaḥ
Loc.mṛnmayemṛnmayayoḥmṛnmayeṣu
Voc.mṛnmayamṛnmayaumṛnmayāḥ


f.sg.du.pl.
Nom.mṛnmayīmṛnmayyaumṛnmayyaḥ
Gen.mṛnmayyāḥmṛnmayyoḥmṛnmayīnām
Dat.mṛnmayyaimṛnmayībhyāmmṛnmayībhyaḥ
Instr.mṛnmayyāmṛnmayībhyāmmṛnmayībhiḥ
Acc.mṛnmayīmmṛnmayyaumṛnmayīḥ
Abl.mṛnmayyāḥmṛnmayībhyāmmṛnmayībhyaḥ
Loc.mṛnmayyāmmṛnmayyoḥmṛnmayīṣu
Voc.mṛnmayimṛnmayyaumṛnmayyaḥ


n.sg.du.pl.
Nom.mṛnmayammṛnmayemṛnmayāni
Gen.mṛnmayasyamṛnmayayoḥmṛnmayānām
Dat.mṛnmayāyamṛnmayābhyāmmṛnmayebhyaḥ
Instr.mṛnmayenamṛnmayābhyāmmṛnmayaiḥ
Acc.mṛnmayammṛnmayemṛnmayāni
Abl.mṛnmayātmṛnmayābhyāmmṛnmayebhyaḥ
Loc.mṛnmayemṛnmayayoḥmṛnmayeṣu
Voc.mṛnmayamṛnmayemṛnmayāni





Monier-Williams Sanskrit-English Dictionary
---

  मृन्मय [ mṛnmaya ] [ mṛn-máya ] m. f. n. made of earth or clay , earthen Lit. RV. , (with [ gṛhá ] n. the grave ; with or scil. [ pātra ] , an earthenware vessel) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,