Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुयाम

सुयाम /su-yāma/ хорошо управляющий

Adj., m./n./f.

m.sg.du.pl.
Nom.suyāmaḥsuyāmausuyāmāḥ
Gen.suyāmasyasuyāmayoḥsuyāmānām
Dat.suyāmāyasuyāmābhyāmsuyāmebhyaḥ
Instr.suyāmenasuyāmābhyāmsuyāmaiḥ
Acc.suyāmamsuyāmausuyāmān
Abl.suyāmātsuyāmābhyāmsuyāmebhyaḥ
Loc.suyāmesuyāmayoḥsuyāmeṣu
Voc.suyāmasuyāmausuyāmāḥ


f.sg.du.pl.
Nom.suyāmāsuyāmesuyāmāḥ
Gen.suyāmāyāḥsuyāmayoḥsuyāmānām
Dat.suyāmāyaisuyāmābhyāmsuyāmābhyaḥ
Instr.suyāmayāsuyāmābhyāmsuyāmābhiḥ
Acc.suyāmāmsuyāmesuyāmāḥ
Abl.suyāmāyāḥsuyāmābhyāmsuyāmābhyaḥ
Loc.suyāmāyāmsuyāmayoḥsuyāmāsu
Voc.suyāmesuyāmesuyāmāḥ


n.sg.du.pl.
Nom.suyāmamsuyāmesuyāmāni
Gen.suyāmasyasuyāmayoḥsuyāmānām
Dat.suyāmāyasuyāmābhyāmsuyāmebhyaḥ
Instr.suyāmenasuyāmābhyāmsuyāmaiḥ
Acc.suyāmamsuyāmesuyāmāni
Abl.suyāmātsuyāmābhyāmsuyāmebhyaḥ
Loc.suyāmesuyāmayoḥsuyāmeṣu
Voc.suyāmasuyāmesuyāmāni





Monier-Williams Sanskrit-English Dictionary
---

  सुयाम [ suyāma ] [ su-yāmá ] m. f. n. binding or restraining well (as reins) Lit. RV.

   [ suyāma ] m. N. of a Deva-putra Lit. Lalit.

   m. pl. a partic. class of gods Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,