Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुष्टिहत्या

मुष्टिहत्या /muṣṭi-hatyā/ f. кулачный бой

sg.du.pl.
Nom.muṣṭihatyāmuṣṭihatyemuṣṭihatyāḥ
Gen.muṣṭihatyāyāḥmuṣṭihatyayoḥmuṣṭihatyānām
Dat.muṣṭihatyāyaimuṣṭihatyābhyāmmuṣṭihatyābhyaḥ
Instr.muṣṭihatyayāmuṣṭihatyābhyāmmuṣṭihatyābhiḥ
Acc.muṣṭihatyāmmuṣṭihatyemuṣṭihatyāḥ
Abl.muṣṭihatyāyāḥmuṣṭihatyābhyāmmuṣṭihatyābhyaḥ
Loc.muṣṭihatyāyāmmuṣṭihatyayoḥmuṣṭihatyāsu
Voc.muṣṭihatyemuṣṭihatyemuṣṭihatyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मुष्टिहत्या [ muṣṭihatyā ] [ muṣṭí -hatyā́ ] f. = [ -yuddha ] Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,