Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वज

स्वज /sva-ja/
1. самозарождающийся; самовозникающий
2. m. гадюка

Adj., m./n./f.

m.sg.du.pl.
Nom.svajaḥsvajausvajāḥ
Gen.svajasyasvajayoḥsvajānām
Dat.svajāyasvajābhyāmsvajebhyaḥ
Instr.svajenasvajābhyāmsvajaiḥ
Acc.svajamsvajausvajān
Abl.svajātsvajābhyāmsvajebhyaḥ
Loc.svajesvajayoḥsvajeṣu
Voc.svajasvajausvajāḥ


f.sg.du.pl.
Nom.svajāsvajesvajāḥ
Gen.svajāyāḥsvajayoḥsvajānām
Dat.svajāyaisvajābhyāmsvajābhyaḥ
Instr.svajayāsvajābhyāmsvajābhiḥ
Acc.svajāmsvajesvajāḥ
Abl.svajāyāḥsvajābhyāmsvajābhyaḥ
Loc.svajāyāmsvajayoḥsvajāsu
Voc.svajesvajesvajāḥ


n.sg.du.pl.
Nom.svajamsvajesvajāni
Gen.svajasyasvajayoḥsvajānām
Dat.svajāyasvajābhyāmsvajebhyaḥ
Instr.svajenasvajābhyāmsvajaiḥ
Acc.svajamsvajesvajāni
Abl.svajātsvajābhyāmsvajebhyaḥ
Loc.svajesvajayoḥsvajeṣu
Voc.svajasvajesvajāni




существительное, м.р.

sg.du.pl.
Nom.svajaḥsvajausvajāḥ
Gen.svajasyasvajayoḥsvajānām
Dat.svajāyasvajābhyāmsvajebhyaḥ
Instr.svajenasvajābhyāmsvajaiḥ
Acc.svajamsvajausvajān
Abl.svajātsvajābhyāmsvajebhyaḥ
Loc.svajesvajayoḥsvajeṣu
Voc.svajasvajausvajāḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्वज [ svaja ] [ svá- ] m. f. n. self-born , produced in or by one's self , own , akin Lit. RV. Lit. R.

   [ svaja ] m. a viper Lit. AV. Lit. AitBr. Lit. ĀpŚr. (accord. to Lit. Sāy., " a snake that has heads at both ends " )

   a son Lit. L.

   sweat Lit. ib.

   m. n. blood Lit. ib.

   [ svajā ] f. a daughter Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,