Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषित

विषित /viṣita/
1) развязанный
2) открытый

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣitaḥviṣitauviṣitāḥ
Gen.viṣitasyaviṣitayoḥviṣitānām
Dat.viṣitāyaviṣitābhyāmviṣitebhyaḥ
Instr.viṣitenaviṣitābhyāmviṣitaiḥ
Acc.viṣitamviṣitauviṣitān
Abl.viṣitātviṣitābhyāmviṣitebhyaḥ
Loc.viṣiteviṣitayoḥviṣiteṣu
Voc.viṣitaviṣitauviṣitāḥ


f.sg.du.pl.
Nom.viṣitāviṣiteviṣitāḥ
Gen.viṣitāyāḥviṣitayoḥviṣitānām
Dat.viṣitāyaiviṣitābhyāmviṣitābhyaḥ
Instr.viṣitayāviṣitābhyāmviṣitābhiḥ
Acc.viṣitāmviṣiteviṣitāḥ
Abl.viṣitāyāḥviṣitābhyāmviṣitābhyaḥ
Loc.viṣitāyāmviṣitayoḥviṣitāsu
Voc.viṣiteviṣiteviṣitāḥ


n.sg.du.pl.
Nom.viṣitamviṣiteviṣitāni
Gen.viṣitasyaviṣitayoḥviṣitānām
Dat.viṣitāyaviṣitābhyāmviṣitebhyaḥ
Instr.viṣitenaviṣitābhyāmviṣitaiḥ
Acc.viṣitamviṣiteviṣitāni
Abl.viṣitātviṣitābhyāmviṣitebhyaḥ
Loc.viṣiteviṣitayoḥviṣiteṣu
Voc.viṣitaviṣiteviṣitāni





Monier-Williams Sanskrit-English Dictionary
---

 विषित [ viṣita ] [ ví -ṣita ] m. f. n. let loose , released

  relieved (applied to the sun at the moment immediately before its setting) Lit. Lāṭy.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,