Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृष्णवर्ण

कृष्णवर्ण /kṛṣṇa-varṇa/ bah. чёрного цвета, тёмный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛṣṇavarṇaḥkṛṣṇavarṇaukṛṣṇavarṇāḥ
Gen.kṛṣṇavarṇasyakṛṣṇavarṇayoḥkṛṣṇavarṇānām
Dat.kṛṣṇavarṇāyakṛṣṇavarṇābhyāmkṛṣṇavarṇebhyaḥ
Instr.kṛṣṇavarṇenakṛṣṇavarṇābhyāmkṛṣṇavarṇaiḥ
Acc.kṛṣṇavarṇamkṛṣṇavarṇaukṛṣṇavarṇān
Abl.kṛṣṇavarṇātkṛṣṇavarṇābhyāmkṛṣṇavarṇebhyaḥ
Loc.kṛṣṇavarṇekṛṣṇavarṇayoḥkṛṣṇavarṇeṣu
Voc.kṛṣṇavarṇakṛṣṇavarṇaukṛṣṇavarṇāḥ


f.sg.du.pl.
Nom.kṛṣṇavarṇākṛṣṇavarṇekṛṣṇavarṇāḥ
Gen.kṛṣṇavarṇāyāḥkṛṣṇavarṇayoḥkṛṣṇavarṇānām
Dat.kṛṣṇavarṇāyaikṛṣṇavarṇābhyāmkṛṣṇavarṇābhyaḥ
Instr.kṛṣṇavarṇayākṛṣṇavarṇābhyāmkṛṣṇavarṇābhiḥ
Acc.kṛṣṇavarṇāmkṛṣṇavarṇekṛṣṇavarṇāḥ
Abl.kṛṣṇavarṇāyāḥkṛṣṇavarṇābhyāmkṛṣṇavarṇābhyaḥ
Loc.kṛṣṇavarṇāyāmkṛṣṇavarṇayoḥkṛṣṇavarṇāsu
Voc.kṛṣṇavarṇekṛṣṇavarṇekṛṣṇavarṇāḥ


n.sg.du.pl.
Nom.kṛṣṇavarṇamkṛṣṇavarṇekṛṣṇavarṇāni
Gen.kṛṣṇavarṇasyakṛṣṇavarṇayoḥkṛṣṇavarṇānām
Dat.kṛṣṇavarṇāyakṛṣṇavarṇābhyāmkṛṣṇavarṇebhyaḥ
Instr.kṛṣṇavarṇenakṛṣṇavarṇābhyāmkṛṣṇavarṇaiḥ
Acc.kṛṣṇavarṇamkṛṣṇavarṇekṛṣṇavarṇāni
Abl.kṛṣṇavarṇātkṛṣṇavarṇābhyāmkṛṣṇavarṇebhyaḥ
Loc.kṛṣṇavarṇekṛṣṇavarṇayoḥkṛṣṇavarṇeṣu
Voc.kṛṣṇavarṇakṛṣṇavarṇekṛṣṇavarṇāni





Monier-Williams Sanskrit-English Dictionary
---

  कृष्णवर्ण [ kṛṣṇavarṇa ] [ kṛṣṇá-varṇa ] m. f. n. of a black colour , dark-blue Lit. L.

   [ kṛṣṇavarṇā f. N. of one of the mothers in Skanda's retinue Lit. MBh. ix , 2642.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,