Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याव

याव II /yāva/ ячменный; состоящий из ячменя

Adj., m./n./f.

m.sg.du.pl.
Nom.yāvaḥyāvauyāvāḥ
Gen.yāvasyayāvayoḥyāvānām
Dat.yāvāyayāvābhyāmyāvebhyaḥ
Instr.yāvenayāvābhyāmyāvaiḥ
Acc.yāvamyāvauyāvān
Abl.yāvātyāvābhyāmyāvebhyaḥ
Loc.yāveyāvayoḥyāveṣu
Voc.yāvayāvauyāvāḥ


f.sg.du.pl.
Nom.yāvīyāvyauyāvyaḥ
Gen.yāvyāḥyāvyoḥyāvīnām
Dat.yāvyaiyāvībhyāmyāvībhyaḥ
Instr.yāvyāyāvībhyāmyāvībhiḥ
Acc.yāvīmyāvyauyāvīḥ
Abl.yāvyāḥyāvībhyāmyāvībhyaḥ
Loc.yāvyāmyāvyoḥyāvīṣu
Voc.yāviyāvyauyāvyaḥ


n.sg.du.pl.
Nom.yāvamyāveyāvāni
Gen.yāvasyayāvayoḥyāvānām
Dat.yāvāyayāvābhyāmyāvebhyaḥ
Instr.yāvenayāvābhyāmyāvaiḥ
Acc.yāvamyāveyāvāni
Abl.yāvātyāvābhyāmyāvebhyaḥ
Loc.yāveyāvayoḥyāveṣu
Voc.yāvayāveyāvāni





Monier-Williams Sanskrit-English Dictionary
---

याव [ yāva ] [ yāva ]2 m. f. n. ( fr. 3. [ yava ] , of which it is also the Vṛiddhi form in comp.) relating to or consisting of or prepared from barley Lit. KātyŚr.

[ yāva ] m. a kind of food prepared from barley Lit. L.

[ yāvī ] f. Andrographis Paniculata Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,