Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतगु

शतगु /śata-gu/ bah. имеющий сотню (много) коров

Adj., m./n./f.

m.sg.du.pl.
Nom.śataguḥśatagūśatagavaḥ
Gen.śatagoḥśatagvoḥśatagūnām
Dat.śatagaveśatagubhyāmśatagubhyaḥ
Instr.śatagunāśatagubhyāmśatagubhiḥ
Acc.śatagumśatagūśatagūn
Abl.śatagoḥśatagubhyāmśatagubhyaḥ
Loc.śatagauśatagvoḥśataguṣu
Voc.śatagośatagūśatagavaḥ


f.sg.du.pl.
Nom.śatagu_āśatagu_eśatagu_āḥ
Gen.śatagu_āyāḥśatagu_ayoḥśatagu_ānām
Dat.śatagu_āyaiśatagu_ābhyāmśatagu_ābhyaḥ
Instr.śatagu_ayāśatagu_ābhyāmśatagu_ābhiḥ
Acc.śatagu_āmśatagu_eśatagu_āḥ
Abl.śatagu_āyāḥśatagu_ābhyāmśatagu_ābhyaḥ
Loc.śatagu_āyāmśatagu_ayoḥśatagu_āsu
Voc.śatagu_eśatagu_eśatagu_āḥ


n.sg.du.pl.
Nom.śataguśatagunīśatagūni
Gen.śatagunaḥśatagunoḥśatagūnām
Dat.śataguneśatagubhyāmśatagubhyaḥ
Instr.śatagunāśatagubhyāmśatagubhiḥ
Acc.śataguśatagunīśatagūni
Abl.śatagunaḥśatagubhyāmśatagubhyaḥ
Loc.śataguniśatagunoḥśataguṣu
Voc.śataguśatagunīśatagūni





Monier-Williams Sanskrit-English Dictionary

---

  शतगु [ śatagu ] [ śatá-gu ] m. f. n. possessed of a hundred cows Lit. Mn. Lit. Gaut. ( ( cf. Gk. 1. ; ) ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,