Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिमान

अभिमान /abhimāna/ m.
1) враждебность
2) высокомерие
3) гордость

существительное, м.р.

sg.du.pl.
Nom.abhimānaḥabhimānauabhimānāḥ
Gen.abhimānasyaabhimānayoḥabhimānānām
Dat.abhimānāyaabhimānābhyāmabhimānebhyaḥ
Instr.abhimānenaabhimānābhyāmabhimānaiḥ
Acc.abhimānamabhimānauabhimānān
Abl.abhimānātabhimānābhyāmabhimānebhyaḥ
Loc.abhimāneabhimānayoḥabhimāneṣu
Voc.abhimānaabhimānauabhimānāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिमान [ abhimāna ] [ abhi-māna ] m. intention to injure , insidiousness Lit. KātyŚr.

  high opinion of one's self , self-conceit , pride , haughtiness

  (in Sāṃkhya phil.) = [ abhi-mati ] , above

  conception (especially an erroneous one regarding one's self) Lit. Sāh.

  affection , desire

  N. of a Ṛishi in the sixth Manvantara Lit. VP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,