Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृदुतीक्ष्ण

मृदुतीक्ष्ण /mṛdu-tīkṣṇa/ dv. кроткий и неистовый (в одно и то же время)

Adj., m./n./f.

m.sg.du.pl.
Nom.mṛdutīkṣṇaḥmṛdutīkṣṇaumṛdutīkṣṇāḥ
Gen.mṛdutīkṣṇasyamṛdutīkṣṇayoḥmṛdutīkṣṇānām
Dat.mṛdutīkṣṇāyamṛdutīkṣṇābhyāmmṛdutīkṣṇebhyaḥ
Instr.mṛdutīkṣṇenamṛdutīkṣṇābhyāmmṛdutīkṣṇaiḥ
Acc.mṛdutīkṣṇammṛdutīkṣṇaumṛdutīkṣṇān
Abl.mṛdutīkṣṇātmṛdutīkṣṇābhyāmmṛdutīkṣṇebhyaḥ
Loc.mṛdutīkṣṇemṛdutīkṣṇayoḥmṛdutīkṣṇeṣu
Voc.mṛdutīkṣṇamṛdutīkṣṇaumṛdutīkṣṇāḥ


f.sg.du.pl.
Nom.mṛdutīkṣṇāmṛdutīkṣṇemṛdutīkṣṇāḥ
Gen.mṛdutīkṣṇāyāḥmṛdutīkṣṇayoḥmṛdutīkṣṇānām
Dat.mṛdutīkṣṇāyaimṛdutīkṣṇābhyāmmṛdutīkṣṇābhyaḥ
Instr.mṛdutīkṣṇayāmṛdutīkṣṇābhyāmmṛdutīkṣṇābhiḥ
Acc.mṛdutīkṣṇāmmṛdutīkṣṇemṛdutīkṣṇāḥ
Abl.mṛdutīkṣṇāyāḥmṛdutīkṣṇābhyāmmṛdutīkṣṇābhyaḥ
Loc.mṛdutīkṣṇāyāmmṛdutīkṣṇayoḥmṛdutīkṣṇāsu
Voc.mṛdutīkṣṇemṛdutīkṣṇemṛdutīkṣṇāḥ


n.sg.du.pl.
Nom.mṛdutīkṣṇammṛdutīkṣṇemṛdutīkṣṇāni
Gen.mṛdutīkṣṇasyamṛdutīkṣṇayoḥmṛdutīkṣṇānām
Dat.mṛdutīkṣṇāyamṛdutīkṣṇābhyāmmṛdutīkṣṇebhyaḥ
Instr.mṛdutīkṣṇenamṛdutīkṣṇābhyāmmṛdutīkṣṇaiḥ
Acc.mṛdutīkṣṇammṛdutīkṣṇemṛdutīkṣṇāni
Abl.mṛdutīkṣṇātmṛdutīkṣṇābhyāmmṛdutīkṣṇebhyaḥ
Loc.mṛdutīkṣṇemṛdutīkṣṇayoḥmṛdutīkṣṇeṣu
Voc.mṛdutīkṣṇamṛdutīkṣṇemṛdutīkṣṇāni





Monier-Williams Sanskrit-English Dictionary
---

  मृदुतीक्ष्ण [ mṛdutīkṣṇa ] [ mṛdú-tīkṣṇa ] m. f. n. mild and violent , gentle and harsh ( [ -tara ] mfn. ) Lit. Mālav.

   [ mṛdutīkṣṇa ] n. sg. the Nakshatras Kṛittikā and Viśākhā Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,