Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रैष्य

प्रैष्य /praiṣya/
1. низкий
2. m. слуга

Adj., m./n./f.

m.sg.du.pl.
Nom.praiṣyaḥpraiṣyaupraiṣyāḥ
Gen.praiṣyasyapraiṣyayoḥpraiṣyāṇām
Dat.praiṣyāyapraiṣyābhyāmpraiṣyebhyaḥ
Instr.praiṣyeṇapraiṣyābhyāmpraiṣyaiḥ
Acc.praiṣyampraiṣyaupraiṣyān
Abl.praiṣyātpraiṣyābhyāmpraiṣyebhyaḥ
Loc.praiṣyepraiṣyayoḥpraiṣyeṣu
Voc.praiṣyapraiṣyaupraiṣyāḥ


f.sg.du.pl.
Nom.praiṣyāpraiṣyepraiṣyāḥ
Gen.praiṣyāyāḥpraiṣyayoḥpraiṣyāṇām
Dat.praiṣyāyaipraiṣyābhyāmpraiṣyābhyaḥ
Instr.praiṣyayāpraiṣyābhyāmpraiṣyābhiḥ
Acc.praiṣyāmpraiṣyepraiṣyāḥ
Abl.praiṣyāyāḥpraiṣyābhyāmpraiṣyābhyaḥ
Loc.praiṣyāyāmpraiṣyayoḥpraiṣyāsu
Voc.praiṣyepraiṣyepraiṣyāḥ


n.sg.du.pl.
Nom.praiṣyampraiṣyepraiṣyāṇi
Gen.praiṣyasyapraiṣyayoḥpraiṣyāṇām
Dat.praiṣyāyapraiṣyābhyāmpraiṣyebhyaḥ
Instr.praiṣyeṇapraiṣyābhyāmpraiṣyaiḥ
Acc.praiṣyampraiṣyepraiṣyāṇi
Abl.praiṣyātpraiṣyābhyāmpraiṣyebhyaḥ
Loc.praiṣyepraiṣyayoḥpraiṣyeṣu
Voc.praiṣyapraiṣyepraiṣyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 प्रैष्य [ praiṣya ] [ praiṣyá ] m. f. n. ( with [ jana ] Lit. AV.) = m. a servant , slave Lit. Mn. Lit. R.

  [ praiṣyā ] f. a female servant Lit. ib.

  [ praiṣya ] n. servitude Lit. ib. Lit. Var.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,