Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दैवपर

दैवपर /daiva-para/
1. признающий власть судьбы, покорный судьбе
2. m. фаталист

Adj., m./n./f.

m.sg.du.pl.
Nom.daivaparaḥdaivaparaudaivaparāḥ
Gen.daivaparasyadaivaparayoḥdaivaparāṇām
Dat.daivaparāyadaivaparābhyāmdaivaparebhyaḥ
Instr.daivapareṇadaivaparābhyāmdaivaparaiḥ
Acc.daivaparamdaivaparaudaivaparān
Abl.daivaparātdaivaparābhyāmdaivaparebhyaḥ
Loc.daivaparedaivaparayoḥdaivapareṣu
Voc.daivaparadaivaparaudaivaparāḥ


f.sg.du.pl.
Nom.daivaparādaivaparedaivaparāḥ
Gen.daivaparāyāḥdaivaparayoḥdaivaparāṇām
Dat.daivaparāyaidaivaparābhyāmdaivaparābhyaḥ
Instr.daivaparayādaivaparābhyāmdaivaparābhiḥ
Acc.daivaparāmdaivaparedaivaparāḥ
Abl.daivaparāyāḥdaivaparābhyāmdaivaparābhyaḥ
Loc.daivaparāyāmdaivaparayoḥdaivaparāsu
Voc.daivaparedaivaparedaivaparāḥ


n.sg.du.pl.
Nom.daivaparamdaivaparedaivaparāṇi
Gen.daivaparasyadaivaparayoḥdaivaparāṇām
Dat.daivaparāyadaivaparābhyāmdaivaparebhyaḥ
Instr.daivapareṇadaivaparābhyāmdaivaparaiḥ
Acc.daivaparamdaivaparedaivaparāṇi
Abl.daivaparātdaivaparābhyāmdaivaparebhyaḥ
Loc.daivaparedaivaparayoḥdaivapareṣu
Voc.daivaparadaivaparedaivaparāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दैवपर [ daivapara ] [ daí va-para ] m. f. n. trusting to fate , fatalist Lit. Kām. Lit. Hit. Lit. Pur. ( also [ °rāyaṇa ] Lit. R.)

   fated , willed , predestined Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,