Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवज

नवज /nava-ja/ недавно возникший или рождённый

Adj., m./n./f.

m.sg.du.pl.
Nom.navajaḥnavajaunavajāḥ
Gen.navajasyanavajayoḥnavajānām
Dat.navajāyanavajābhyāmnavajebhyaḥ
Instr.navajenanavajābhyāmnavajaiḥ
Acc.navajamnavajaunavajān
Abl.navajātnavajābhyāmnavajebhyaḥ
Loc.navajenavajayoḥnavajeṣu
Voc.navajanavajaunavajāḥ


f.sg.du.pl.
Nom.navajānavajenavajāḥ
Gen.navajāyāḥnavajayoḥnavajānām
Dat.navajāyainavajābhyāmnavajābhyaḥ
Instr.navajayānavajābhyāmnavajābhiḥ
Acc.navajāmnavajenavajāḥ
Abl.navajāyāḥnavajābhyāmnavajābhyaḥ
Loc.navajāyāmnavajayoḥnavajāsu
Voc.navajenavajenavajāḥ


n.sg.du.pl.
Nom.navajamnavajenavajāni
Gen.navajasyanavajayoḥnavajānām
Dat.navajāyanavajābhyāmnavajebhyaḥ
Instr.navajenanavajābhyāmnavajaiḥ
Acc.navajamnavajenavajāni
Abl.navajātnavajābhyāmnavajebhyaḥ
Loc.navajenavajayoḥnavajeṣu
Voc.navajanavajenavajāni





Monier-Williams Sanskrit-English Dictionary
---

  नवज [ navaja ] [ náva-ja ] m. f. n. " recently born " , new , young (moon) Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,