Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निषङ्गिन्

निषङ्गिन् /niṣaṅgin/ вооружённый колчаном или мечом

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣaṅgīniṣaṅgiṇauniṣaṅgiṇaḥ
Gen.niṣaṅgiṇaḥniṣaṅgiṇoḥniṣaṅgiṇām
Dat.niṣaṅgiṇeniṣaṅgibhyāmniṣaṅgibhyaḥ
Instr.niṣaṅgiṇāniṣaṅgibhyāmniṣaṅgibhiḥ
Acc.niṣaṅgiṇamniṣaṅgiṇauniṣaṅgiṇaḥ
Abl.niṣaṅgiṇaḥniṣaṅgibhyāmniṣaṅgibhyaḥ
Loc.niṣaṅgiṇiniṣaṅgiṇoḥniṣaṅgiṣu
Voc.niṣaṅginniṣaṅgiṇauniṣaṅgiṇaḥ


f.sg.du.pl.
Nom.niṣaṅgiṇīniṣaṅgiṇyauniṣaṅgiṇyaḥ
Gen.niṣaṅgiṇyāḥniṣaṅgiṇyoḥniṣaṅgiṇīnām
Dat.niṣaṅgiṇyainiṣaṅgiṇībhyāmniṣaṅgiṇībhyaḥ
Instr.niṣaṅgiṇyāniṣaṅgiṇībhyāmniṣaṅgiṇībhiḥ
Acc.niṣaṅgiṇīmniṣaṅgiṇyauniṣaṅgiṇīḥ
Abl.niṣaṅgiṇyāḥniṣaṅgiṇībhyāmniṣaṅgiṇībhyaḥ
Loc.niṣaṅgiṇyāmniṣaṅgiṇyoḥniṣaṅgiṇīṣu
Voc.niṣaṅgiṇiniṣaṅgiṇyauniṣaṅgiṇyaḥ


n.sg.du.pl.
Nom.niṣaṅginiṣaṅgiṇīniṣaṅgīṇi
Gen.niṣaṅgiṇaḥniṣaṅgiṇoḥniṣaṅgiṇām
Dat.niṣaṅgiṇeniṣaṅgibhyāmniṣaṅgibhyaḥ
Instr.niṣaṅgiṇāniṣaṅgibhyāmniṣaṅgibhiḥ
Acc.niṣaṅginiṣaṅgiṇīniṣaṅgīṇi
Abl.niṣaṅgiṇaḥniṣaṅgibhyāmniṣaṅgibhyaḥ
Loc.niṣaṅgiṇiniṣaṅgiṇoḥniṣaṅgiṣu
Voc.niṣaṅgin, niṣaṅginiṣaṅgiṇīniṣaṅgīṇi





Monier-Williams Sanskrit-English Dictionary

  निषङ्गिन् [ niṣaṅgin ] [ ni-ṣaṅgí n m. f. n. having a quiver (or sword ?) Lit. AV.

   cleaving , clinging , sticking , attached to , Lit. Śiś. v , 39 ; xii , 26

   [ niṣaṅgin m. a bowman , warrior Lit. L.

   N. of a son of Dhṛitarāshṭra Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,