Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुव्रत

अनुव्रत /anuvrata/
1) преданный
2) послушный

Adj., m./n./f.

m.sg.du.pl.
Nom.anuvrataḥanuvratauanuvratāḥ
Gen.anuvratasyaanuvratayoḥanuvratānām
Dat.anuvratāyaanuvratābhyāmanuvratebhyaḥ
Instr.anuvratenaanuvratābhyāmanuvrataiḥ
Acc.anuvratamanuvratauanuvratān
Abl.anuvratātanuvratābhyāmanuvratebhyaḥ
Loc.anuvrateanuvratayoḥanuvrateṣu
Voc.anuvrataanuvratauanuvratāḥ


f.sg.du.pl.
Nom.anuvratāanuvrateanuvratāḥ
Gen.anuvratāyāḥanuvratayoḥanuvratānām
Dat.anuvratāyaianuvratābhyāmanuvratābhyaḥ
Instr.anuvratayāanuvratābhyāmanuvratābhiḥ
Acc.anuvratāmanuvrateanuvratāḥ
Abl.anuvratāyāḥanuvratābhyāmanuvratābhyaḥ
Loc.anuvratāyāmanuvratayoḥanuvratāsu
Voc.anuvrateanuvrateanuvratāḥ


n.sg.du.pl.
Nom.anuvratamanuvrateanuvratāni
Gen.anuvratasyaanuvratayoḥanuvratānām
Dat.anuvratāyaanuvratābhyāmanuvratebhyaḥ
Instr.anuvratenaanuvratābhyāmanuvrataiḥ
Acc.anuvratamanuvrateanuvratāni
Abl.anuvratātanuvratābhyāmanuvratebhyaḥ
Loc.anuvrateanuvratayoḥanuvrateṣu
Voc.anuvrataanuvrateanuvratāni





Monier-Williams Sanskrit-English Dictionary

अनुव्रत [ anuvrata ] [ ánu-vrata ] m. f. n. devoted to , faithful to , ardently attached to with gen. or acc.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,