Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणसार

प्राणसार /prāṇa-sāra/
1. bah.
1) полный жизненной силы
2) сильный, энергичный
2. n. жизненная сила

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṇasāraḥprāṇasārauprāṇasārāḥ
Gen.prāṇasārasyaprāṇasārayoḥprāṇasārāṇām
Dat.prāṇasārāyaprāṇasārābhyāmprāṇasārebhyaḥ
Instr.prāṇasāreṇaprāṇasārābhyāmprāṇasāraiḥ
Acc.prāṇasāramprāṇasārauprāṇasārān
Abl.prāṇasārātprāṇasārābhyāmprāṇasārebhyaḥ
Loc.prāṇasāreprāṇasārayoḥprāṇasāreṣu
Voc.prāṇasāraprāṇasārauprāṇasārāḥ


f.sg.du.pl.
Nom.prāṇasārāprāṇasāreprāṇasārāḥ
Gen.prāṇasārāyāḥprāṇasārayoḥprāṇasārāṇām
Dat.prāṇasārāyaiprāṇasārābhyāmprāṇasārābhyaḥ
Instr.prāṇasārayāprāṇasārābhyāmprāṇasārābhiḥ
Acc.prāṇasārāmprāṇasāreprāṇasārāḥ
Abl.prāṇasārāyāḥprāṇasārābhyāmprāṇasārābhyaḥ
Loc.prāṇasārāyāmprāṇasārayoḥprāṇasārāsu
Voc.prāṇasāreprāṇasāreprāṇasārāḥ


n.sg.du.pl.
Nom.prāṇasāramprāṇasāreprāṇasārāṇi
Gen.prāṇasārasyaprāṇasārayoḥprāṇasārāṇām
Dat.prāṇasārāyaprāṇasārābhyāmprāṇasārebhyaḥ
Instr.prāṇasāreṇaprāṇasārābhyāmprāṇasāraiḥ
Acc.prāṇasāramprāṇasāreprāṇasārāṇi
Abl.prāṇasārātprāṇasārābhyāmprāṇasārebhyaḥ
Loc.prāṇasāreprāṇasārayoḥprāṇasāreṣu
Voc.prāṇasāraprāṇasāreprāṇasārāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāṇasāramprāṇasāreprāṇasārāṇi
Gen.prāṇasārasyaprāṇasārayoḥprāṇasārāṇām
Dat.prāṇasārāyaprāṇasārābhyāmprāṇasārebhyaḥ
Instr.prāṇasāreṇaprāṇasārābhyāmprāṇasāraiḥ
Acc.prāṇasāramprāṇasāreprāṇasārāṇi
Abl.prāṇasārātprāṇasārābhyāmprāṇasārebhyaḥ
Loc.prāṇasāreprāṇasārayoḥprāṇasāreṣu
Voc.prāṇasāraprāṇasāreprāṇasārāṇi



Monier-Williams Sanskrit-English Dictionary

---

  प्राणसार [ prāṇasāra ] [ prāṇá-sāra ] n. vital energy , Lit. Rājat.

   [ prāṇasāra ] m. f. n. full of strength , vigorous Lit. Śak.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,