Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेप

वेप /vepa/
1. вздрагивающий; дрожащий
2. m.
1) дрожь
2) волнение

Adj., m./n./f.

m.sg.du.pl.
Nom.vepaḥvepauvepāḥ
Gen.vepasyavepayoḥvepānām
Dat.vepāyavepābhyāmvepebhyaḥ
Instr.vepenavepābhyāmvepaiḥ
Acc.vepamvepauvepān
Abl.vepātvepābhyāmvepebhyaḥ
Loc.vepevepayoḥvepeṣu
Voc.vepavepauvepāḥ


f.sg.du.pl.
Nom.vepīvepyauvepyaḥ
Gen.vepyāḥvepyoḥvepīnām
Dat.vepyaivepībhyāmvepībhyaḥ
Instr.vepyāvepībhyāmvepībhiḥ
Acc.vepīmvepyauvepīḥ
Abl.vepyāḥvepībhyāmvepībhyaḥ
Loc.vepyāmvepyoḥvepīṣu
Voc.vepivepyauvepyaḥ


n.sg.du.pl.
Nom.vepamvepevepāni
Gen.vepasyavepayoḥvepānām
Dat.vepāyavepābhyāmvepebhyaḥ
Instr.vepenavepābhyāmvepaiḥ
Acc.vepamvepevepāni
Abl.vepātvepābhyāmvepebhyaḥ
Loc.vepevepayoḥvepeṣu
Voc.vepavepevepāni




существительное, м.р.

sg.du.pl.
Nom.vepaḥvepauvepāḥ
Gen.vepasyavepayoḥvepānām
Dat.vepāyavepābhyāmvepebhyaḥ
Instr.vepenavepābhyāmvepaiḥ
Acc.vepamvepauvepān
Abl.vepātvepābhyāmvepebhyaḥ
Loc.vepevepayoḥvepeṣu
Voc.vepavepauvepāḥ



Monier-Williams Sanskrit-English Dictionary

---

 वेप [ vepa ] [ vépa ] m. f. n. vibrating (voice) Lit. RV. vi , 22 , 5

  [ vepa ] m. = next Lit. Kauś. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,