Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विरोधकृत्

विरोधकृत् /virodha-kṛt/
1. ссорящийся
2. m. враг

Adj., m./n./f.

m.sg.du.pl.
Nom.virodhakṛtvirodhakṛtauvirodhakṛtaḥ
Gen.virodhakṛtaḥvirodhakṛtoḥvirodhakṛtām
Dat.virodhakṛtevirodhakṛdbhyāmvirodhakṛdbhyaḥ
Instr.virodhakṛtāvirodhakṛdbhyāmvirodhakṛdbhiḥ
Acc.virodhakṛtamvirodhakṛtauvirodhakṛtaḥ
Abl.virodhakṛtaḥvirodhakṛdbhyāmvirodhakṛdbhyaḥ
Loc.virodhakṛtivirodhakṛtoḥvirodhakṛtsu
Voc.virodhakṛtvirodhakṛtauvirodhakṛtaḥ


f.sg.du.pl.
Nom.virodhakṛtāvirodhakṛtevirodhakṛtāḥ
Gen.virodhakṛtāyāḥvirodhakṛtayoḥvirodhakṛtānām
Dat.virodhakṛtāyaivirodhakṛtābhyāmvirodhakṛtābhyaḥ
Instr.virodhakṛtayāvirodhakṛtābhyāmvirodhakṛtābhiḥ
Acc.virodhakṛtāmvirodhakṛtevirodhakṛtāḥ
Abl.virodhakṛtāyāḥvirodhakṛtābhyāmvirodhakṛtābhyaḥ
Loc.virodhakṛtāyāmvirodhakṛtayoḥvirodhakṛtāsu
Voc.virodhakṛtevirodhakṛtevirodhakṛtāḥ


n.sg.du.pl.
Nom.virodhakṛtvirodhakṛtīvirodhakṛnti
Gen.virodhakṛtaḥvirodhakṛtoḥvirodhakṛtām
Dat.virodhakṛtevirodhakṛdbhyāmvirodhakṛdbhyaḥ
Instr.virodhakṛtāvirodhakṛdbhyāmvirodhakṛdbhiḥ
Acc.virodhakṛtvirodhakṛtīvirodhakṛnti
Abl.virodhakṛtaḥvirodhakṛdbhyāmvirodhakṛdbhyaḥ
Loc.virodhakṛtivirodhakṛtoḥvirodhakṛtsu
Voc.virodhakṛtvirodhakṛtīvirodhakṛnti




существительное, м.р.

sg.du.pl.
Nom.virodhakṛtvirodhakṛtauvirodhakṛtaḥ
Gen.virodhakṛtaḥvirodhakṛtoḥvirodhakṛtām
Dat.virodhakṛtevirodhakṛdbhyāmvirodhakṛdbhyaḥ
Instr.virodhakṛtāvirodhakṛdbhyāmvirodhakṛdbhiḥ
Acc.virodhakṛtamvirodhakṛtauvirodhakṛtaḥ
Abl.virodhakṛtaḥvirodhakṛdbhyāmvirodhakṛdbhyaḥ
Loc.virodhakṛtivirodhakṛtoḥvirodhakṛtsu
Voc.virodhakṛtvirodhakṛtauvirodhakṛtaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विरोधकृत् [ virodhakṛt ] [ vi-rodha--kṛt ] m. f. n. causing dissension or revolt Lit. Yājñ. Sch.

   [ virodhakṛt ] m. an enemy Lit. MW.

   the 45th year in Jupiter's cycle of 60 years Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,