Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनीवन्

वनीवन् /vanīvan/ см. वनुस् I 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.vanīvāvanīvānauvanīvānaḥ
Gen.vanīvnaḥvanīvnoḥvanīvnām
Dat.vanīvnevanīvabhyāmvanīvabhyaḥ
Instr.vanīvnāvanīvabhyāmvanīvabhiḥ
Acc.vanīvānamvanīvānauvanīvnaḥ
Abl.vanīvnaḥvanīvabhyāmvanīvabhyaḥ
Loc.vanīvni, vanīvanivanīvnoḥvanīvasu
Voc.vanīvanvanīvānauvanīvānaḥ


f.sg.du.pl.
Nom.vanīvanāvanīvanevanīvanāḥ
Gen.vanīvanāyāḥvanīvanayoḥvanīvanānām
Dat.vanīvanāyaivanīvanābhyāmvanīvanābhyaḥ
Instr.vanīvanayāvanīvanābhyāmvanīvanābhiḥ
Acc.vanīvanāmvanīvanevanīvanāḥ
Abl.vanīvanāyāḥvanīvanābhyāmvanīvanābhyaḥ
Loc.vanīvanāyāmvanīvanayoḥvanīvanāsu
Voc.vanīvanevanīvanevanīvanāḥ


n.sg.du.pl.
Nom.vanīvavanīvnī, vanīvanīvanīvāni
Gen.vanīvnaḥvanīvnoḥvanīvnām
Dat.vanīvnevanīvabhyāmvanīvabhyaḥ
Instr.vanīvnāvanīvabhyāmvanīvabhiḥ
Acc.vanīvavanīvnī, vanīvanīvanīvāni
Abl.vanīvnaḥvanīvabhyāmvanīvabhyaḥ
Loc.vanīvni, vanīvanivanīvnoḥvanīvasu
Voc.vanīvan, vanīvavanīvnī, vanīvanīvanīvāni





Monier-Williams Sanskrit-English Dictionary
---

 वनीवन् [ vanīvan ] [ vánīvan ] m. f. n. ( an Intens. form) asking for , demanding Lit. RV. x , 47 , 7.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,