Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जगद्धात्री

जगद्धात्री /jagad-dhātrī/ f. nom. pr. Хранительница мира — эпитет Дурги или Сарасвати; см. दुर्गा, सरस्वती 1)

sg.du.pl.
Nom.jagaddhātrījagaddhātryaujagaddhātryaḥ
Gen.jagaddhātryāḥjagaddhātryoḥjagaddhātrīṇām
Dat.jagaddhātryaijagaddhātrībhyāmjagaddhātrībhyaḥ
Instr.jagaddhātryājagaddhātrībhyāmjagaddhātrībhiḥ
Acc.jagaddhātrīmjagaddhātryaujagaddhātrīḥ
Abl.jagaddhātryāḥjagaddhātrībhyāmjagaddhātrībhyaḥ
Loc.jagaddhātryāmjagaddhātryoḥjagaddhātrīṣu
Voc.jagaddhātrijagaddhātryaujagaddhātryaḥ



Monier-Williams Sanskrit-English Dictionary

---

  जगद्धात्री [ jagaddhātrī ] [ jagad-dhātrī ] f. " world-nurse " , Sarasvatī Lit. MārkP. xxiii , 30

   Durgā Lit. W.

---







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,