Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिवताति

शिवताति /śiva-tāti/
1. bah. приносящий счастье
2. f. счастье

Adj., m./n./f.

m.sg.du.pl.
Nom.śivatātiḥśivatātīśivatātayaḥ
Gen.śivatāteḥśivatātyoḥśivatātīnām
Dat.śivatātayeśivatātibhyāmśivatātibhyaḥ
Instr.śivatātināśivatātibhyāmśivatātibhiḥ
Acc.śivatātimśivatātīśivatātīn
Abl.śivatāteḥśivatātibhyāmśivatātibhyaḥ
Loc.śivatātauśivatātyoḥśivatātiṣu
Voc.śivatāteśivatātīśivatātayaḥ


f.sg.du.pl.
Nom.śivatāti_āśivatāti_eśivatāti_āḥ
Gen.śivatāti_āyāḥśivatāti_ayoḥśivatāti_ānām
Dat.śivatāti_āyaiśivatāti_ābhyāmśivatāti_ābhyaḥ
Instr.śivatāti_ayāśivatāti_ābhyāmśivatāti_ābhiḥ
Acc.śivatāti_āmśivatāti_eśivatāti_āḥ
Abl.śivatāti_āyāḥśivatāti_ābhyāmśivatāti_ābhyaḥ
Loc.śivatāti_āyāmśivatāti_ayoḥśivatāti_āsu
Voc.śivatāti_eśivatāti_eśivatāti_āḥ


n.sg.du.pl.
Nom.śivatātiśivatātinīśivatātīni
Gen.śivatātinaḥśivatātinoḥśivatātīnām
Dat.śivatātineśivatātibhyāmśivatātibhyaḥ
Instr.śivatātināśivatātibhyāmśivatātibhiḥ
Acc.śivatātiśivatātinīśivatātīni
Abl.śivatātinaḥśivatātibhyāmśivatātibhyaḥ
Loc.śivatātiniśivatātinoḥśivatātiṣu
Voc.śivatātiśivatātinīśivatātīni




sg.du.pl.
Nom.śivatātiḥśivatātīśivatātayaḥ
Gen.śivatātyāḥ, śivatāteḥśivatātyoḥśivatātīnām
Dat.śivatātyai, śivatātayeśivatātibhyāmśivatātibhyaḥ
Instr.śivatātyāśivatātibhyāmśivatātibhiḥ
Acc.śivatātimśivatātīśivatātīḥ
Abl.śivatātyāḥ, śivatāteḥśivatātibhyāmśivatātibhyaḥ
Loc.śivatātyām, śivatātauśivatātyoḥśivatātiṣu
Voc.śivatāteśivatātīśivatātayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  शिवताति [ śivatāti ] [ śivá-tāti ] m. f. n. causing good fortune , conferring happiness , propitious Lit. Mālatīm. ( also [ °tika ] Lit. W.)

   [ śivatāti ] f. auspiciousness , happiness , welfare Lit. Jātakam. ( cf. Lit. Pāṇ. 4-4 , 143 ; 144) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,