Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मनीषिन्

मनीषिन् /manīṣin/ разумный, мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.manīṣīmanīṣiṇaumanīṣiṇaḥ
Gen.manīṣiṇaḥmanīṣiṇoḥmanīṣiṇām
Dat.manīṣiṇemanīṣibhyāmmanīṣibhyaḥ
Instr.manīṣiṇāmanīṣibhyāmmanīṣibhiḥ
Acc.manīṣiṇammanīṣiṇaumanīṣiṇaḥ
Abl.manīṣiṇaḥmanīṣibhyāmmanīṣibhyaḥ
Loc.manīṣiṇimanīṣiṇoḥmanīṣiṣu
Voc.manīṣinmanīṣiṇaumanīṣiṇaḥ


f.sg.du.pl.
Nom.manīṣiṇīmanīṣiṇyaumanīṣiṇyaḥ
Gen.manīṣiṇyāḥmanīṣiṇyoḥmanīṣiṇīnām
Dat.manīṣiṇyaimanīṣiṇībhyāmmanīṣiṇībhyaḥ
Instr.manīṣiṇyāmanīṣiṇībhyāmmanīṣiṇībhiḥ
Acc.manīṣiṇīmmanīṣiṇyaumanīṣiṇīḥ
Abl.manīṣiṇyāḥmanīṣiṇībhyāmmanīṣiṇībhyaḥ
Loc.manīṣiṇyāmmanīṣiṇyoḥmanīṣiṇīṣu
Voc.manīṣiṇimanīṣiṇyaumanīṣiṇyaḥ


n.sg.du.pl.
Nom.manīṣimanīṣiṇīmanīṣīṇi
Gen.manīṣiṇaḥmanīṣiṇoḥmanīṣiṇām
Dat.manīṣiṇemanīṣibhyāmmanīṣibhyaḥ
Instr.manīṣiṇāmanīṣibhyāmmanīṣibhiḥ
Acc.manīṣimanīṣiṇīmanīṣīṇi
Abl.manīṣiṇaḥmanīṣibhyāmmanīṣibhyaḥ
Loc.manīṣiṇimanīṣiṇoḥmanīṣiṣu
Voc.manīṣin, manīṣimanīṣiṇīmanīṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

 मनीषिन् [ manīṣin ] [ manīṣin ] m. f. n. thoughtful , intelligent , wise , sage , prudent. Lit. RV.

  devout , offering prayers or praises Lit. RV.

  [ manīṣin ] m. a learned Brāhman , teacher , Paṇḍit Lit. W.

  N. of a king Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,