Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रव्य

श्रव्य /śravya/ pn. от श्रु

Adj., m./n./f.

m.sg.du.pl.
Nom.śravyaḥśravyauśravyāḥ
Gen.śravyasyaśravyayoḥśravyāṇām
Dat.śravyāyaśravyābhyāmśravyebhyaḥ
Instr.śravyeṇaśravyābhyāmśravyaiḥ
Acc.śravyamśravyauśravyān
Abl.śravyātśravyābhyāmśravyebhyaḥ
Loc.śravyeśravyayoḥśravyeṣu
Voc.śravyaśravyauśravyāḥ


f.sg.du.pl.
Nom.śravyāśravyeśravyāḥ
Gen.śravyāyāḥśravyayoḥśravyāṇām
Dat.śravyāyaiśravyābhyāmśravyābhyaḥ
Instr.śravyayāśravyābhyāmśravyābhiḥ
Acc.śravyāmśravyeśravyāḥ
Abl.śravyāyāḥśravyābhyāmśravyābhyaḥ
Loc.śravyāyāmśravyayoḥśravyāsu
Voc.śravyeśravyeśravyāḥ


n.sg.du.pl.
Nom.śravyamśravyeśravyāṇi
Gen.śravyasyaśravyayoḥśravyāṇām
Dat.śravyāyaśravyābhyāmśravyebhyaḥ
Instr.śravyeṇaśravyābhyāmśravyaiḥ
Acc.śravyamśravyeśravyāṇi
Abl.śravyātśravyābhyāmśravyebhyaḥ
Loc.śravyeśravyayoḥśravyeṣu
Voc.śravyaśravyeśravyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 श्रव्य [ śravya ] [ śravya ] m. f. n. audible , to be heard , worth hearing , praiseworthy Lit. MBh. Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,