Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भैम

भैम /bhaima/ принадлежащий Бхимасене ; см. भीमसेन

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaimaḥbhaimaubhaimāḥ
Gen.bhaimasyabhaimayoḥbhaimānām
Dat.bhaimāyabhaimābhyāmbhaimebhyaḥ
Instr.bhaimenabhaimābhyāmbhaimaiḥ
Acc.bhaimambhaimaubhaimān
Abl.bhaimātbhaimābhyāmbhaimebhyaḥ
Loc.bhaimebhaimayoḥbhaimeṣu
Voc.bhaimabhaimaubhaimāḥ


f.sg.du.pl.
Nom.bhaimībhaimyaubhaimyaḥ
Gen.bhaimyāḥbhaimyoḥbhaimīnām
Dat.bhaimyaibhaimībhyāmbhaimībhyaḥ
Instr.bhaimyābhaimībhyāmbhaimībhiḥ
Acc.bhaimīmbhaimyaubhaimīḥ
Abl.bhaimyāḥbhaimībhyāmbhaimībhyaḥ
Loc.bhaimyāmbhaimyoḥbhaimīṣu
Voc.bhaimibhaimyaubhaimyaḥ


n.sg.du.pl.
Nom.bhaimambhaimebhaimāni
Gen.bhaimasyabhaimayoḥbhaimānām
Dat.bhaimāyabhaimābhyāmbhaimebhyaḥ
Instr.bhaimenabhaimābhyāmbhaimaiḥ
Acc.bhaimambhaimebhaimāni
Abl.bhaimātbhaimābhyāmbhaimebhyaḥ
Loc.bhaimebhaimayoḥbhaimeṣu
Voc.bhaimabhaimebhaimāni





Monier-Williams Sanskrit-English Dictionary
---

भैम [ bhaima ] [ bhaima ] m. f. n. ( fr. [ bhīma ] , of which it is also the Vṛiddhi form in comp.) relating or belonging to Bhīma

[ bhaima ] m. a descendant of Bhīma Lit. MBh.

[ bhaimī ] f. Bhīma's daughter i.e. Damayantī Lit. ib. , ( [ °mī-pariṇaya ] n. " Damayantī's wedding " , N. of a drama)

[ bhaima ] m. N. of the 11th day in the light half of Māgha and a festival kept on it (= [ bhīmaikādaśī ] ) Lit. W.

of a grammar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,