Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदृष्ट

अदृष्ट /adṛṣṭa/
1. невидимый
2. n. провидение, судьба
3. m. полубожественное существо, асура

Adj., m./n./f.

m.sg.du.pl.
Nom.adṛṣṭaḥadṛṣṭauadṛṣṭāḥ
Gen.adṛṣṭasyaadṛṣṭayoḥadṛṣṭānām
Dat.adṛṣṭāyaadṛṣṭābhyāmadṛṣṭebhyaḥ
Instr.adṛṣṭenaadṛṣṭābhyāmadṛṣṭaiḥ
Acc.adṛṣṭamadṛṣṭauadṛṣṭān
Abl.adṛṣṭātadṛṣṭābhyāmadṛṣṭebhyaḥ
Loc.adṛṣṭeadṛṣṭayoḥadṛṣṭeṣu
Voc.adṛṣṭaadṛṣṭauadṛṣṭāḥ


f.sg.du.pl.
Nom.adṛṣṭāadṛṣṭeadṛṣṭāḥ
Gen.adṛṣṭāyāḥadṛṣṭayoḥadṛṣṭānām
Dat.adṛṣṭāyaiadṛṣṭābhyāmadṛṣṭābhyaḥ
Instr.adṛṣṭayāadṛṣṭābhyāmadṛṣṭābhiḥ
Acc.adṛṣṭāmadṛṣṭeadṛṣṭāḥ
Abl.adṛṣṭāyāḥadṛṣṭābhyāmadṛṣṭābhyaḥ
Loc.adṛṣṭāyāmadṛṣṭayoḥadṛṣṭāsu
Voc.adṛṣṭeadṛṣṭeadṛṣṭāḥ


n.sg.du.pl.
Nom.adṛṣṭamadṛṣṭeadṛṣṭāni
Gen.adṛṣṭasyaadṛṣṭayoḥadṛṣṭānām
Dat.adṛṣṭāyaadṛṣṭābhyāmadṛṣṭebhyaḥ
Instr.adṛṣṭenaadṛṣṭābhyāmadṛṣṭaiḥ
Acc.adṛṣṭamadṛṣṭeadṛṣṭāni
Abl.adṛṣṭātadṛṣṭābhyāmadṛṣṭebhyaḥ
Loc.adṛṣṭeadṛṣṭayoḥadṛṣṭeṣu
Voc.adṛṣṭaadṛṣṭeadṛṣṭāni




существительное, м.р.

sg.du.pl.
Nom.adṛṣṭaḥadṛṣṭauadṛṣṭāḥ
Gen.adṛṣṭasyaadṛṣṭayoḥadṛṣṭānām
Dat.adṛṣṭāyaadṛṣṭābhyāmadṛṣṭebhyaḥ
Instr.adṛṣṭenaadṛṣṭābhyāmadṛṣṭaiḥ
Acc.adṛṣṭamadṛṣṭauadṛṣṭān
Abl.adṛṣṭātadṛṣṭābhyāmadṛṣṭebhyaḥ
Loc.adṛṣṭeadṛṣṭayoḥadṛṣṭeṣu
Voc.adṛṣṭaadṛṣṭauadṛṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

 अदृष्ट [ adṛṣṭa ] [ a-dṛ́ṣṭa ] m. f. n. or [ á-dṛṣṭa ] ( Lit. ŚBr. ) unseen , unforeseen , invisible , not experienced , unobserved , unknown , unsanctioned

  [ adṛṣṭa m. N. of a particular venomous substance or of a species of vermin Lit. AV.

  n. unforeseen danger or calamity , that which is beyond the reach of observation or consciousness , (especially the merit or demerit attaching to a man's conduct in one state of existence and the corresponding reward or punishment with which he is visited in another)

  destiny , fate: luck , bad luck.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,