Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ससभ्य

ससभ्य /sasabhya/ вместе с судьями или придворными

Adj., m./n./f.

m.sg.du.pl.
Nom.sasabhyaḥsasabhyausasabhyāḥ
Gen.sasabhyasyasasabhyayoḥsasabhyānām
Dat.sasabhyāyasasabhyābhyāmsasabhyebhyaḥ
Instr.sasabhyenasasabhyābhyāmsasabhyaiḥ
Acc.sasabhyamsasabhyausasabhyān
Abl.sasabhyātsasabhyābhyāmsasabhyebhyaḥ
Loc.sasabhyesasabhyayoḥsasabhyeṣu
Voc.sasabhyasasabhyausasabhyāḥ


f.sg.du.pl.
Nom.sasabhyāsasabhyesasabhyāḥ
Gen.sasabhyāyāḥsasabhyayoḥsasabhyānām
Dat.sasabhyāyaisasabhyābhyāmsasabhyābhyaḥ
Instr.sasabhyayāsasabhyābhyāmsasabhyābhiḥ
Acc.sasabhyāmsasabhyesasabhyāḥ
Abl.sasabhyāyāḥsasabhyābhyāmsasabhyābhyaḥ
Loc.sasabhyāyāmsasabhyayoḥsasabhyāsu
Voc.sasabhyesasabhyesasabhyāḥ


n.sg.du.pl.
Nom.sasabhyamsasabhyesasabhyāni
Gen.sasabhyasyasasabhyayoḥsasabhyānām
Dat.sasabhyāyasasabhyābhyāmsasabhyebhyaḥ
Instr.sasabhyenasasabhyābhyāmsasabhyaiḥ
Acc.sasabhyamsasabhyesasabhyāni
Abl.sasabhyātsasabhyābhyāmsasabhyebhyaḥ
Loc.sasabhyesasabhyayoḥsasabhyeṣu
Voc.sasabhyasasabhyesasabhyāni





Monier-Williams Sanskrit-English Dictionary

---

  ससभ्य [ sasabhya ] [ sa-sabhya ] m. f. n. along with assessors or judges Lit. Yājñ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,