Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाङ्मय

वाङ्मय /vāṅmaya/ (/vāk + maya/)
1. состоящий из слов; словесный
2. n.
1) красноречие
2) манера говорить
3) речь

Adj., m./n./f.

m.sg.du.pl.
Nom.vāṅmayaḥvāṅmayauvāṅmayāḥ
Gen.vāṅmayasyavāṅmayayoḥvāṅmayānām
Dat.vāṅmayāyavāṅmayābhyāmvāṅmayebhyaḥ
Instr.vāṅmayenavāṅmayābhyāmvāṅmayaiḥ
Acc.vāṅmayamvāṅmayauvāṅmayān
Abl.vāṅmayātvāṅmayābhyāmvāṅmayebhyaḥ
Loc.vāṅmayevāṅmayayoḥvāṅmayeṣu
Voc.vāṅmayavāṅmayauvāṅmayāḥ


f.sg.du.pl.
Nom.vāṅmayīvāṅmayyauvāṅmayyaḥ
Gen.vāṅmayyāḥvāṅmayyoḥvāṅmayīnām
Dat.vāṅmayyaivāṅmayībhyāmvāṅmayībhyaḥ
Instr.vāṅmayyāvāṅmayībhyāmvāṅmayībhiḥ
Acc.vāṅmayīmvāṅmayyauvāṅmayīḥ
Abl.vāṅmayyāḥvāṅmayībhyāmvāṅmayībhyaḥ
Loc.vāṅmayyāmvāṅmayyoḥvāṅmayīṣu
Voc.vāṅmayivāṅmayyauvāṅmayyaḥ


n.sg.du.pl.
Nom.vāṅmayamvāṅmayevāṅmayāni
Gen.vāṅmayasyavāṅmayayoḥvāṅmayānām
Dat.vāṅmayāyavāṅmayābhyāmvāṅmayebhyaḥ
Instr.vāṅmayenavāṅmayābhyāmvāṅmayaiḥ
Acc.vāṅmayamvāṅmayevāṅmayāni
Abl.vāṅmayātvāṅmayābhyāmvāṅmayebhyaḥ
Loc.vāṅmayevāṅmayayoḥvāṅmayeṣu
Voc.vāṅmayavāṅmayevāṅmayāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāṅmayamvāṅmayevāṅmayāni
Gen.vāṅmayasyavāṅmayayoḥvāṅmayānām
Dat.vāṅmayāyavāṅmayābhyāmvāṅmayebhyaḥ
Instr.vāṅmayenavāṅmayābhyāmvāṅmayaiḥ
Acc.vāṅmayamvāṅmayevāṅmayāni
Abl.vāṅmayātvāṅmayābhyāmvāṅmayebhyaḥ
Loc.vāṅmayevāṅmayayoḥvāṅmayeṣu
Voc.vāṅmayavāṅmayevāṅmayāni



Monier-Williams Sanskrit-English Dictionary
---

  वाङ्मय [ vāṅmaya ] [ vāṅ-máya ] m. f. n. consisting of speech , depending on speech , whose essence is speech , relating to speech ( also [ -tva ] n. ) Lit. ŚBr. Lit. VS. Lit. Prāt. Lit. ChUp.

   eloquent , rhetorical Lit. W.

   [ vāṅmayī ] f. the goddess of speech , Sarasvatī Lit. L.

   [ vāṅmaya ] n. speech , language Lit. Kum.

   eloquence , rhetoric , manner of speech Lit. RPrāt. Lit. Sāh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,