Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मक्षत्र

ब्रह्मक्षत्र /brahma-kṣatra/ n. dv. брахманы и кшатрии

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brahmakṣatrambrahmakṣatrebrahmakṣatrāṇi
Gen.brahmakṣatrasyabrahmakṣatrayoḥbrahmakṣatrāṇām
Dat.brahmakṣatrāyabrahmakṣatrābhyāmbrahmakṣatrebhyaḥ
Instr.brahmakṣatreṇabrahmakṣatrābhyāmbrahmakṣatraiḥ
Acc.brahmakṣatrambrahmakṣatrebrahmakṣatrāṇi
Abl.brahmakṣatrātbrahmakṣatrābhyāmbrahmakṣatrebhyaḥ
Loc.brahmakṣatrebrahmakṣatrayoḥbrahmakṣatreṣu
Voc.brahmakṣatrabrahmakṣatrebrahmakṣatrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मक्षत्र [ brahmakṣatra ] [ brahma-kṣatra ] n. sg. and du. Brāhmans and Kshatriyas Lit. AitBr. Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,