Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कश्मल

कश्मल /kaśmala/
1. грязный
2. n. грязь; сор

Adj., m./n./f.

m.sg.du.pl.
Nom.kaśmalaḥkaśmalaukaśmalāḥ
Gen.kaśmalasyakaśmalayoḥkaśmalānām
Dat.kaśmalāyakaśmalābhyāmkaśmalebhyaḥ
Instr.kaśmalenakaśmalābhyāmkaśmalaiḥ
Acc.kaśmalamkaśmalaukaśmalān
Abl.kaśmalātkaśmalābhyāmkaśmalebhyaḥ
Loc.kaśmalekaśmalayoḥkaśmaleṣu
Voc.kaśmalakaśmalaukaśmalāḥ


f.sg.du.pl.
Nom.kaśmalākaśmalekaśmalāḥ
Gen.kaśmalāyāḥkaśmalayoḥkaśmalānām
Dat.kaśmalāyaikaśmalābhyāmkaśmalābhyaḥ
Instr.kaśmalayākaśmalābhyāmkaśmalābhiḥ
Acc.kaśmalāmkaśmalekaśmalāḥ
Abl.kaśmalāyāḥkaśmalābhyāmkaśmalābhyaḥ
Loc.kaśmalāyāmkaśmalayoḥkaśmalāsu
Voc.kaśmalekaśmalekaśmalāḥ


n.sg.du.pl.
Nom.kaśmalamkaśmalekaśmalāni
Gen.kaśmalasyakaśmalayoḥkaśmalānām
Dat.kaśmalāyakaśmalābhyāmkaśmalebhyaḥ
Instr.kaśmalenakaśmalābhyāmkaśmalaiḥ
Acc.kaśmalamkaśmalekaśmalāni
Abl.kaśmalātkaśmalābhyāmkaśmalebhyaḥ
Loc.kaśmalekaśmalayoḥkaśmaleṣu
Voc.kaśmalakaśmalekaśmalāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kaśmalamkaśmalekaśmalāni
Gen.kaśmalasyakaśmalayoḥkaśmalānām
Dat.kaśmalāyakaśmalābhyāmkaśmalebhyaḥ
Instr.kaśmalenakaśmalābhyāmkaśmalaiḥ
Acc.kaśmalamkaśmalekaśmalāni
Abl.kaśmalātkaśmalābhyāmkaśmalebhyaḥ
Loc.kaśmalekaśmalayoḥkaśmaleṣu
Voc.kaśmalakaśmalekaśmalāni



Monier-Williams Sanskrit-English Dictionary

कश्मल [ kaśmala ] [ kaśmala m. f. n. foul , dirty , impure Lit. Dhūrtas.

timid , pusillanimous

[ kaśmala n. dirt , filth Lit. Subh.

impurity , sin Lit. L.

mn. (ifc. f ( [ ā ] ) .) consternation , stupefaction , faintheartedness , pusillanimity Lit. MBh.

mn. dejection of mind , weakness , despair Lit. MBh. Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,