Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिथिर

शिथिर /śithira/
1) слабо стянутый (напр. об узле)
2) слабый; расслабленный; усталый
3) ленивый
4) нежный, мягкий

Adj., m./n./f.

m.sg.du.pl.
Nom.śithiraḥśithirauśithirāḥ
Gen.śithirasyaśithirayoḥśithirāṇām
Dat.śithirāyaśithirābhyāmśithirebhyaḥ
Instr.śithireṇaśithirābhyāmśithiraiḥ
Acc.śithiramśithirauśithirān
Abl.śithirātśithirābhyāmśithirebhyaḥ
Loc.śithireśithirayoḥśithireṣu
Voc.śithiraśithirauśithirāḥ


f.sg.du.pl.
Nom.śithirāśithireśithirāḥ
Gen.śithirāyāḥśithirayoḥśithirāṇām
Dat.śithirāyaiśithirābhyāmśithirābhyaḥ
Instr.śithirayāśithirābhyāmśithirābhiḥ
Acc.śithirāmśithireśithirāḥ
Abl.śithirāyāḥśithirābhyāmśithirābhyaḥ
Loc.śithirāyāmśithirayoḥśithirāsu
Voc.śithireśithireśithirāḥ


n.sg.du.pl.
Nom.śithiramśithireśithirāṇi
Gen.śithirasyaśithirayoḥśithirāṇām
Dat.śithirāyaśithirābhyāmśithirebhyaḥ
Instr.śithireṇaśithirābhyāmśithiraiḥ
Acc.śithiramśithireśithirāṇi
Abl.śithirātśithirābhyāmśithirebhyaḥ
Loc.śithireśithirayoḥśithireṣu
Voc.śithiraśithireśithirāṇi





Monier-Williams Sanskrit-English Dictionary

---

शिथिर [ śithira ] [ śithirá ] m. f. n. ( for [ śṛthira ] fr. √ [ śrath ] ) loose , lax , slack , flexible pliant , soft Lit. RV. Lit. AV. Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,