Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनोद्भव

वनोद्भव /vanodbhava/ (/vana + udbhava/)
1) рождённый в лесу
2) лесной
3) дикий

Adj., m./n./f.

m.sg.du.pl.
Nom.vanodbhavaḥvanodbhavauvanodbhavāḥ
Gen.vanodbhavasyavanodbhavayoḥvanodbhavānām
Dat.vanodbhavāyavanodbhavābhyāmvanodbhavebhyaḥ
Instr.vanodbhavenavanodbhavābhyāmvanodbhavaiḥ
Acc.vanodbhavamvanodbhavauvanodbhavān
Abl.vanodbhavātvanodbhavābhyāmvanodbhavebhyaḥ
Loc.vanodbhavevanodbhavayoḥvanodbhaveṣu
Voc.vanodbhavavanodbhavauvanodbhavāḥ


f.sg.du.pl.
Nom.vanodbhavāvanodbhavevanodbhavāḥ
Gen.vanodbhavāyāḥvanodbhavayoḥvanodbhavānām
Dat.vanodbhavāyaivanodbhavābhyāmvanodbhavābhyaḥ
Instr.vanodbhavayāvanodbhavābhyāmvanodbhavābhiḥ
Acc.vanodbhavāmvanodbhavevanodbhavāḥ
Abl.vanodbhavāyāḥvanodbhavābhyāmvanodbhavābhyaḥ
Loc.vanodbhavāyāmvanodbhavayoḥvanodbhavāsu
Voc.vanodbhavevanodbhavevanodbhavāḥ


n.sg.du.pl.
Nom.vanodbhavamvanodbhavevanodbhavāni
Gen.vanodbhavasyavanodbhavayoḥvanodbhavānām
Dat.vanodbhavāyavanodbhavābhyāmvanodbhavebhyaḥ
Instr.vanodbhavenavanodbhavābhyāmvanodbhavaiḥ
Acc.vanodbhavamvanodbhavevanodbhavāni
Abl.vanodbhavātvanodbhavābhyāmvanodbhavebhyaḥ
Loc.vanodbhavevanodbhavayoḥvanodbhaveṣu
Voc.vanodbhavavanodbhavevanodbhavāni





Monier-Williams Sanskrit-English Dictionary

---

  वनोद्भव [ vanodbhava ] [ vanodbhava ] m. f. n. produced or existing in a forest , growing wild Lit. MBh.

   [ vanodbhava ] m. ( with [ mārga ] ) a path in forest Lit. ib.

   ( [ ā ] ) .f the wild cotton plant Lit. L.

   Phaseolus Trilobus Lit. L.

   the wild citron Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,