Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मातृष्वसेय

मातृष्वसेय /mātṛṣvaseya/ m. двоюродный брат (сын сестры матери)

существительное, м.р.

sg.du.pl.
Nom.mātṛṣvaseyaḥmātṛṣvaseyaumātṛṣvaseyāḥ
Gen.mātṛṣvaseyasyamātṛṣvaseyayoḥmātṛṣvaseyānām
Dat.mātṛṣvaseyāyamātṛṣvaseyābhyāmmātṛṣvaseyebhyaḥ
Instr.mātṛṣvaseyenamātṛṣvaseyābhyāmmātṛṣvaseyaiḥ
Acc.mātṛṣvaseyammātṛṣvaseyaumātṛṣvaseyān
Abl.mātṛṣvaseyātmātṛṣvaseyābhyāmmātṛṣvaseyebhyaḥ
Loc.mātṛṣvaseyemātṛṣvaseyayoḥmātṛṣvaseyeṣu
Voc.mātṛṣvaseyamātṛṣvaseyaumātṛṣvaseyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  मातृष्वसेय [ mātṛṣvaseya ] [ mātṛ́-ṣvaseya ] m. ( Lit. Pāṇ. 4-1 , 134) a mother's sister's son Lit. R.

   [ mātṛṣvaseyī ] f. a mother's sister's daughter Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,