Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विदूषक

विदूषक /vidūṣaka/
1. делающий что-л. плохо; срамящий себя
2. m.
1) комический персонаж в драме
2) шутник
3) шут

Adj., m./n./f.

m.sg.du.pl.
Nom.vidūṣakaḥvidūṣakauvidūṣakāḥ
Gen.vidūṣakasyavidūṣakayoḥvidūṣakāṇām
Dat.vidūṣakāyavidūṣakābhyāmvidūṣakebhyaḥ
Instr.vidūṣakeṇavidūṣakābhyāmvidūṣakaiḥ
Acc.vidūṣakamvidūṣakauvidūṣakān
Abl.vidūṣakātvidūṣakābhyāmvidūṣakebhyaḥ
Loc.vidūṣakevidūṣakayoḥvidūṣakeṣu
Voc.vidūṣakavidūṣakauvidūṣakāḥ


f.sg.du.pl.
Nom.vidūṣakāvidūṣakevidūṣakāḥ
Gen.vidūṣakāyāḥvidūṣakayoḥvidūṣakāṇām
Dat.vidūṣakāyaividūṣakābhyāmvidūṣakābhyaḥ
Instr.vidūṣakayāvidūṣakābhyāmvidūṣakābhiḥ
Acc.vidūṣakāmvidūṣakevidūṣakāḥ
Abl.vidūṣakāyāḥvidūṣakābhyāmvidūṣakābhyaḥ
Loc.vidūṣakāyāmvidūṣakayoḥvidūṣakāsu
Voc.vidūṣakevidūṣakevidūṣakāḥ


n.sg.du.pl.
Nom.vidūṣakamvidūṣakevidūṣakāṇi
Gen.vidūṣakasyavidūṣakayoḥvidūṣakāṇām
Dat.vidūṣakāyavidūṣakābhyāmvidūṣakebhyaḥ
Instr.vidūṣakeṇavidūṣakābhyāmvidūṣakaiḥ
Acc.vidūṣakamvidūṣakevidūṣakāṇi
Abl.vidūṣakātvidūṣakābhyāmvidūṣakebhyaḥ
Loc.vidūṣakevidūṣakayoḥvidūṣakeṣu
Voc.vidūṣakavidūṣakevidūṣakāṇi




существительное, м.р.

sg.du.pl.
Nom.vidūṣakaḥvidūṣakauvidūṣakāḥ
Gen.vidūṣakasyavidūṣakayoḥvidūṣakāṇām
Dat.vidūṣakāyavidūṣakābhyāmvidūṣakebhyaḥ
Instr.vidūṣakeṇavidūṣakābhyāmvidūṣakaiḥ
Acc.vidūṣakamvidūṣakauvidūṣakān
Abl.vidūṣakātvidūṣakābhyāmvidūṣakebhyaḥ
Loc.vidūṣakevidūṣakayoḥvidūṣakeṣu
Voc.vidūṣakavidūṣakauvidūṣakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 विदूषक [ vidūṣaka ] [ vi-dūṣaka ] m. f. n. defiling , disgracing Lit. BhP.

  facetious , witty Lit. W.

  [ vidūṣaka ] m. a jester , wag , buffoon (esp. in dram.) the jocose companion and confidential friend of the hero of a play (he acts the same confidential part towards the king or hero , that her female companions do towards the heroine ; his business is to excite mirth in person and attire , and to make himself the universal butt ; a curious regulation requires him to be a Brāhman , or higher in caste than the king himself ; cf. Lit. IW. 474) Lit. Hariv. Lit. Kāv. Lit. Sāh.

  a libertine , catamite Lit. L.

  N. of a Brāhman Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,