Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुंलिङ्ग

पुंलिङ्ग /puṁ-liṅga/
1. n. грам. мужской род
2. bah. грам. мужского рода

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.puṃliṅgampuṃliṅgepuṃliṅgāni
Gen.puṃliṅgasyapuṃliṅgayoḥpuṃliṅgānām
Dat.puṃliṅgāyapuṃliṅgābhyāmpuṃliṅgebhyaḥ
Instr.puṃliṅgenapuṃliṅgābhyāmpuṃliṅgaiḥ
Acc.puṃliṅgampuṃliṅgepuṃliṅgāni
Abl.puṃliṅgātpuṃliṅgābhyāmpuṃliṅgebhyaḥ
Loc.puṃliṅgepuṃliṅgayoḥpuṃliṅgeṣu
Voc.puṃliṅgapuṃliṅgepuṃliṅgāni


Adj., m./n./f.

m.sg.du.pl.
Nom.puṃliṅgaḥpuṃliṅgaupuṃliṅgāḥ
Gen.puṃliṅgasyapuṃliṅgayoḥpuṃliṅgānām
Dat.puṃliṅgāyapuṃliṅgābhyāmpuṃliṅgebhyaḥ
Instr.puṃliṅgenapuṃliṅgābhyāmpuṃliṅgaiḥ
Acc.puṃliṅgampuṃliṅgaupuṃliṅgān
Abl.puṃliṅgātpuṃliṅgābhyāmpuṃliṅgebhyaḥ
Loc.puṃliṅgepuṃliṅgayoḥpuṃliṅgeṣu
Voc.puṃliṅgapuṃliṅgaupuṃliṅgāḥ


f.sg.du.pl.
Nom.puṃliṅgāpuṃliṅgepuṃliṅgāḥ
Gen.puṃliṅgāyāḥpuṃliṅgayoḥpuṃliṅgānām
Dat.puṃliṅgāyaipuṃliṅgābhyāmpuṃliṅgābhyaḥ
Instr.puṃliṅgayāpuṃliṅgābhyāmpuṃliṅgābhiḥ
Acc.puṃliṅgāmpuṃliṅgepuṃliṅgāḥ
Abl.puṃliṅgāyāḥpuṃliṅgābhyāmpuṃliṅgābhyaḥ
Loc.puṃliṅgāyāmpuṃliṅgayoḥpuṃliṅgāsu
Voc.puṃliṅgepuṃliṅgepuṃliṅgāḥ


n.sg.du.pl.
Nom.puṃliṅgampuṃliṅgepuṃliṅgāni
Gen.puṃliṅgasyapuṃliṅgayoḥpuṃliṅgānām
Dat.puṃliṅgāyapuṃliṅgābhyāmpuṃliṅgebhyaḥ
Instr.puṃliṅgenapuṃliṅgābhyāmpuṃliṅgaiḥ
Acc.puṃliṅgampuṃliṅgepuṃliṅgāni
Abl.puṃliṅgātpuṃliṅgābhyāmpuṃliṅgebhyaḥ
Loc.puṃliṅgepuṃliṅgayoḥpuṃliṅgeṣu
Voc.puṃliṅgapuṃliṅgepuṃliṅgāni





Monier-Williams Sanskrit-English Dictionary

  पुंलिङ्ग [ puṃliṅga ] [ puṃ-liṅga ] n. id. Lit. MBh.

   the male organ Lit. W.

   the masculine gender Lit. Kum. Sch.

   [ puṃliṅga m. f. n. having the mark of a man Lit. AgP.

   (in gram.) being masculine







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,