Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चक्रायुध

चक्रायुध /cakrāyudha/ (/cakra + āyudha/) m. nom. pr. Вооружённый чакрой — эпитет Вишну и Кришны; см. विष्णु 1) , कृष्ण 2 3)

существительное, м.р.

sg.du.pl.
Nom.cakrāyudhaḥcakrāyudhaucakrāyudhāḥ
Gen.cakrāyudhasyacakrāyudhayoḥcakrāyudhānām
Dat.cakrāyudhāyacakrāyudhābhyāmcakrāyudhebhyaḥ
Instr.cakrāyudhenacakrāyudhābhyāmcakrāyudhaiḥ
Acc.cakrāyudhamcakrāyudhaucakrāyudhān
Abl.cakrāyudhātcakrāyudhābhyāmcakrāyudhebhyaḥ
Loc.cakrāyudhecakrāyudhayoḥcakrāyudheṣu
Voc.cakrāyudhacakrāyudhaucakrāyudhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  चक्रायुध [ cakrāyudha ] [ cakrāyudha m. " whose weapon is the discus " , Vishṇu or Kṛishṇa Lit. MBh. i , 1163 Lit. Hariv. Lit. R. Lit. Kathās. lxxxi.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,