Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रांशु

प्रांशु /prāṁśu/
1) возвышенный
2) высокий
3) сверкающий, переливающийся (о бриллианте)

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṃśuḥprāṃśūprāṃśavaḥ
Gen.prāṃśoḥprāṃśvoḥprāṃśūnām
Dat.prāṃśaveprāṃśubhyāmprāṃśubhyaḥ
Instr.prāṃśunāprāṃśubhyāmprāṃśubhiḥ
Acc.prāṃśumprāṃśūprāṃśūn
Abl.prāṃśoḥprāṃśubhyāmprāṃśubhyaḥ
Loc.prāṃśauprāṃśvoḥprāṃśuṣu
Voc.prāṃśoprāṃśūprāṃśavaḥ


f.sg.du.pl.
Nom.prāṃśu_āprāṃśu_eprāṃśu_āḥ
Gen.prāṃśu_āyāḥprāṃśu_ayoḥprāṃśu_ānām
Dat.prāṃśu_āyaiprāṃśu_ābhyāmprāṃśu_ābhyaḥ
Instr.prāṃśu_ayāprāṃśu_ābhyāmprāṃśu_ābhiḥ
Acc.prāṃśu_āmprāṃśu_eprāṃśu_āḥ
Abl.prāṃśu_āyāḥprāṃśu_ābhyāmprāṃśu_ābhyaḥ
Loc.prāṃśu_āyāmprāṃśu_ayoḥprāṃśu_āsu
Voc.prāṃśu_eprāṃśu_eprāṃśu_āḥ


n.sg.du.pl.
Nom.prāṃśuprāṃśunīprāṃśūni
Gen.prāṃśunaḥprāṃśunoḥprāṃśūnām
Dat.prāṃśuneprāṃśubhyāmprāṃśubhyaḥ
Instr.prāṃśunāprāṃśubhyāmprāṃśubhiḥ
Acc.prāṃśuprāṃśunīprāṃśūni
Abl.prāṃśunaḥprāṃśubhyāmprāṃśubhyaḥ
Loc.prāṃśuniprāṃśunoḥprāṃśuṣu
Voc.prāṃśuprāṃśunīprāṃśūni





Monier-Williams Sanskrit-English Dictionary

---

प्रांशु [ prāṃśu ] [ prāṃśu ] m. f. n. ( said to be fr. [ pra ] + [ aṃśu ] ) high , tall , long Lit. MBh. Lit. Kāv.

strong , intense Lit. Naish.

[ prāṃśu ] m. N. of a son of Manu Vaivasvata Lit. Hariv. Lit. Pur.

of a son of Vatsa-prī (or -prīti) Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,