Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वार्य

वार्य II /vārya/
1. pn. от वर् II ;
2. n.
1) драгоценность
2) состояние, богатство

Adj., m./n./f.

m.sg.du.pl.
Nom.vāryaḥvāryauvāryāḥ
Gen.vāryasyavāryayoḥvāryāṇām
Dat.vāryāyavāryābhyāmvāryebhyaḥ
Instr.vāryeṇavāryābhyāmvāryaiḥ
Acc.vāryamvāryauvāryān
Abl.vāryātvāryābhyāmvāryebhyaḥ
Loc.vāryevāryayoḥvāryeṣu
Voc.vāryavāryauvāryāḥ


f.sg.du.pl.
Nom.vāryāvāryevāryāḥ
Gen.vāryāyāḥvāryayoḥvāryāṇām
Dat.vāryāyaivāryābhyāmvāryābhyaḥ
Instr.vāryayāvāryābhyāmvāryābhiḥ
Acc.vāryāmvāryevāryāḥ
Abl.vāryāyāḥvāryābhyāmvāryābhyaḥ
Loc.vāryāyāmvāryayoḥvāryāsu
Voc.vāryevāryevāryāḥ


n.sg.du.pl.
Nom.vāryamvāryevāryāṇi
Gen.vāryasyavāryayoḥvāryāṇām
Dat.vāryāyavāryābhyāmvāryebhyaḥ
Instr.vāryeṇavāryābhyāmvāryaiḥ
Acc.vāryamvāryevāryāṇi
Abl.vāryātvāryābhyāmvāryebhyaḥ
Loc.vāryevāryayoḥvāryeṣu
Voc.vāryavāryevāryāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāryamvāryevāryāṇi
Gen.vāryasyavāryayoḥvāryāṇām
Dat.vāryāyavāryābhyāmvāryebhyaḥ
Instr.vāryeṇavāryābhyāmvāryaiḥ
Acc.vāryamvāryevāryāṇi
Abl.vāryātvāryābhyāmvāryebhyaḥ
Loc.vāryevāryayoḥvāryeṣu
Voc.vāryavāryevāryāṇi



Monier-Williams Sanskrit-English Dictionary
---

 वार्य [ vārya ] [ vā́rya ]3 m. f. n. to be chosen Lit. Pāṇ. 3-1 , 101 Sch.

  precious , valuable Lit. RV.

  n. treasure , wealth , goods Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,