Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असाधन

असाधन /asādhana/
1. невыполнимый; не имеющий средств
2. n. отсутствие средств, бедность

Adj., m./n./f.

m.sg.du.pl.
Nom.asādhanaḥasādhanauasādhanāḥ
Gen.asādhanasyaasādhanayoḥasādhanānām
Dat.asādhanāyaasādhanābhyāmasādhanebhyaḥ
Instr.asādhanenaasādhanābhyāmasādhanaiḥ
Acc.asādhanamasādhanauasādhanān
Abl.asādhanātasādhanābhyāmasādhanebhyaḥ
Loc.asādhaneasādhanayoḥasādhaneṣu
Voc.asādhanaasādhanauasādhanāḥ


f.sg.du.pl.
Nom.asādhanāasādhaneasādhanāḥ
Gen.asādhanāyāḥasādhanayoḥasādhanānām
Dat.asādhanāyaiasādhanābhyāmasādhanābhyaḥ
Instr.asādhanayāasādhanābhyāmasādhanābhiḥ
Acc.asādhanāmasādhaneasādhanāḥ
Abl.asādhanāyāḥasādhanābhyāmasādhanābhyaḥ
Loc.asādhanāyāmasādhanayoḥasādhanāsu
Voc.asādhaneasādhaneasādhanāḥ


n.sg.du.pl.
Nom.asādhanamasādhaneasādhanāni
Gen.asādhanasyaasādhanayoḥasādhanānām
Dat.asādhanāyaasādhanābhyāmasādhanebhyaḥ
Instr.asādhanenaasādhanābhyāmasādhanaiḥ
Acc.asādhanamasādhaneasādhanāni
Abl.asādhanātasādhanābhyāmasādhanebhyaḥ
Loc.asādhaneasādhanayoḥasādhaneṣu
Voc.asādhanaasādhaneasādhanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asādhanamasādhaneasādhanāni
Gen.asādhanasyaasādhanayoḥasādhanānām
Dat.asādhanāyaasādhanābhyāmasādhanebhyaḥ
Instr.asādhanenaasādhanābhyāmasādhanaiḥ
Acc.asādhanamasādhaneasādhanāni
Abl.asādhanātasādhanābhyāmasādhanebhyaḥ
Loc.asādhaneasādhanayoḥasādhaneṣu
Voc.asādhanaasādhaneasādhanāni



Monier-Williams Sanskrit-English Dictionary

असाधन [ asādhana ] [ a-sādhana ] m. f. n. without means , destitute of resources or materials or instruments or implements Lit. MBh.

[ asādhana n. not a means , anything not effective of an object , Lit. Kap.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,