Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुत

सुत I /suta/
1. pp. от सु ;
2. m. sg. pl. сок сомы

Adj., m./n./f.

m.sg.du.pl.
Nom.sutaḥsutausutāḥ
Gen.sutasyasutayoḥsutānām
Dat.sutāyasutābhyāmsutebhyaḥ
Instr.sutenasutābhyāmsutaiḥ
Acc.sutamsutausutān
Abl.sutātsutābhyāmsutebhyaḥ
Loc.sutesutayoḥsuteṣu
Voc.sutasutausutāḥ


f.sg.du.pl.
Nom.sutāsutesutāḥ
Gen.sutāyāḥsutayoḥsutānām
Dat.sutāyaisutābhyāmsutābhyaḥ
Instr.sutayāsutābhyāmsutābhiḥ
Acc.sutāmsutesutāḥ
Abl.sutāyāḥsutābhyāmsutābhyaḥ
Loc.sutāyāmsutayoḥsutāsu
Voc.sutesutesutāḥ


n.sg.du.pl.
Nom.sutamsutesutāni
Gen.sutasyasutayoḥsutānām
Dat.sutāyasutābhyāmsutebhyaḥ
Instr.sutenasutābhyāmsutaiḥ
Acc.sutamsutesutāni
Abl.sutātsutābhyāmsutebhyaḥ
Loc.sutesutayoḥsuteṣu
Voc.sutasutesutāni




существительное, м.р.

sg.du.pl.
Nom.sutaḥsutausutāḥ
Gen.sutasyasutayoḥsutānām
Dat.sutāyasutābhyāmsutebhyaḥ
Instr.sutenasutābhyāmsutaiḥ
Acc.sutamsutausutān
Abl.sutātsutābhyāmsutebhyaḥ
Loc.sutesutayoḥsuteṣu
Voc.sutasutausutāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सुत [ suta ] [ sutá ]2 m. f. n. pressed out , extracted

  [ suta ] m. ( sg. and pl. , once n. in Lit. ChUp. v , 12 ,1) the expressed Soma juice , a Soma libation Lit. RV. Lit. AV. Lit. ŚBr. Lit. ChUp. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,