Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धर्माधिकरण

धर्माधिकरण /dharmādhikaraṇa/ (/dharma + adhikaraṇa/) n. суд

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dharmādhikaraṇamdharmādhikaraṇedharmādhikaraṇāni
Gen.dharmādhikaraṇasyadharmādhikaraṇayoḥdharmādhikaraṇānām
Dat.dharmādhikaraṇāyadharmādhikaraṇābhyāmdharmādhikaraṇebhyaḥ
Instr.dharmādhikaraṇenadharmādhikaraṇābhyāmdharmādhikaraṇaiḥ
Acc.dharmādhikaraṇamdharmādhikaraṇedharmādhikaraṇāni
Abl.dharmādhikaraṇātdharmādhikaraṇābhyāmdharmādhikaraṇebhyaḥ
Loc.dharmādhikaraṇedharmādhikaraṇayoḥdharmādhikaraṇeṣu
Voc.dharmādhikaraṇadharmādhikaraṇedharmādhikaraṇāni



Monier-Williams Sanskrit-English Dictionary
---

  धर्माधिकरण [ dharmādhikaraṇa ] [ dharmādhikaraṇa ] n. administration or court of Justice Lit. Pañc. ( [ -sthāna ] n. a law court Lit. ib.)

   [ dharmādhikaraṇa ] m. a judge , magistrate Lit. MatsyaP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,