Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भङ्गिमन्त्

भङ्गिमन्त् /bhaṅgimant/
1) кудрявый
2) сморщенный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaṅgimānbhaṅgimantaubhaṅgimantaḥ
Gen.bhaṅgimataḥbhaṅgimatoḥbhaṅgimatām
Dat.bhaṅgimatebhaṅgimadbhyāmbhaṅgimadbhyaḥ
Instr.bhaṅgimatābhaṅgimadbhyāmbhaṅgimadbhiḥ
Acc.bhaṅgimantambhaṅgimantaubhaṅgimataḥ
Abl.bhaṅgimataḥbhaṅgimadbhyāmbhaṅgimadbhyaḥ
Loc.bhaṅgimatibhaṅgimatoḥbhaṅgimatsu
Voc.bhaṅgimanbhaṅgimantaubhaṅgimantaḥ


f.sg.du.pl.
Nom.bhaṅgimatābhaṅgimatebhaṅgimatāḥ
Gen.bhaṅgimatāyāḥbhaṅgimatayoḥbhaṅgimatānām
Dat.bhaṅgimatāyaibhaṅgimatābhyāmbhaṅgimatābhyaḥ
Instr.bhaṅgimatayābhaṅgimatābhyāmbhaṅgimatābhiḥ
Acc.bhaṅgimatāmbhaṅgimatebhaṅgimatāḥ
Abl.bhaṅgimatāyāḥbhaṅgimatābhyāmbhaṅgimatābhyaḥ
Loc.bhaṅgimatāyāmbhaṅgimatayoḥbhaṅgimatāsu
Voc.bhaṅgimatebhaṅgimatebhaṅgimatāḥ


n.sg.du.pl.
Nom.bhaṅgimatbhaṅgimantī, bhaṅgimatībhaṅgimanti
Gen.bhaṅgimataḥbhaṅgimatoḥbhaṅgimatām
Dat.bhaṅgimatebhaṅgimadbhyāmbhaṅgimadbhyaḥ
Instr.bhaṅgimatābhaṅgimadbhyāmbhaṅgimadbhiḥ
Acc.bhaṅgimatbhaṅgimantī, bhaṅgimatībhaṅgimanti
Abl.bhaṅgimataḥbhaṅgimadbhyāmbhaṅgimadbhyaḥ
Loc.bhaṅgimatibhaṅgimatoḥbhaṅgimatsu
Voc.bhaṅgimatbhaṅgimantī, bhaṅgimatībhaṅgimanti





Monier-Williams Sanskrit-English Dictionary

  भङ्गिमत् [ bhaṅgimat ] [ bhaṅgi-mat ] m. f. n. possessing undulations , curled (as hair) Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,