Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुश्लक्ष्ण

सुश्लक्ष्ण /su-ślakṣṇa/ очень нежный, хрупкий

Adj., m./n./f.

m.sg.du.pl.
Nom.suślakṣṇaḥsuślakṣṇausuślakṣṇāḥ
Gen.suślakṣṇasyasuślakṣṇayoḥsuślakṣṇānām
Dat.suślakṣṇāyasuślakṣṇābhyāmsuślakṣṇebhyaḥ
Instr.suślakṣṇenasuślakṣṇābhyāmsuślakṣṇaiḥ
Acc.suślakṣṇamsuślakṣṇausuślakṣṇān
Abl.suślakṣṇātsuślakṣṇābhyāmsuślakṣṇebhyaḥ
Loc.suślakṣṇesuślakṣṇayoḥsuślakṣṇeṣu
Voc.suślakṣṇasuślakṣṇausuślakṣṇāḥ


f.sg.du.pl.
Nom.suślakṣṇāsuślakṣṇesuślakṣṇāḥ
Gen.suślakṣṇāyāḥsuślakṣṇayoḥsuślakṣṇānām
Dat.suślakṣṇāyaisuślakṣṇābhyāmsuślakṣṇābhyaḥ
Instr.suślakṣṇayāsuślakṣṇābhyāmsuślakṣṇābhiḥ
Acc.suślakṣṇāmsuślakṣṇesuślakṣṇāḥ
Abl.suślakṣṇāyāḥsuślakṣṇābhyāmsuślakṣṇābhyaḥ
Loc.suślakṣṇāyāmsuślakṣṇayoḥsuślakṣṇāsu
Voc.suślakṣṇesuślakṣṇesuślakṣṇāḥ


n.sg.du.pl.
Nom.suślakṣṇamsuślakṣṇesuślakṣṇāni
Gen.suślakṣṇasyasuślakṣṇayoḥsuślakṣṇānām
Dat.suślakṣṇāyasuślakṣṇābhyāmsuślakṣṇebhyaḥ
Instr.suślakṣṇenasuślakṣṇābhyāmsuślakṣṇaiḥ
Acc.suślakṣṇamsuślakṣṇesuślakṣṇāni
Abl.suślakṣṇātsuślakṣṇābhyāmsuślakṣṇebhyaḥ
Loc.suślakṣṇesuślakṣṇayoḥsuślakṣṇeṣu
Voc.suślakṣṇasuślakṣṇesuślakṣṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सुश्लक्ष्ण [ suślakṣṇa ] [ su-ślakṣṇa ] m. f. n. very smooth or soft or tender ( [ am ] ind. ) Lit. MBh.

   very gracious (as speech) Lit. Bcar.

   [ suślakṣṇam ] ind. , see [ suślakṣṇa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,