Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयतेन्द्रिय

संयतेन्द्रिय /saṅyatendriya/ (/saṅyata + ind-riya/) bah. обуздавший свой чувства, владеющий собой

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyatendriyaḥsaṃyatendriyausaṃyatendriyāḥ
Gen.saṃyatendriyasyasaṃyatendriyayoḥsaṃyatendriyāṇām
Dat.saṃyatendriyāyasaṃyatendriyābhyāmsaṃyatendriyebhyaḥ
Instr.saṃyatendriyeṇasaṃyatendriyābhyāmsaṃyatendriyaiḥ
Acc.saṃyatendriyamsaṃyatendriyausaṃyatendriyān
Abl.saṃyatendriyātsaṃyatendriyābhyāmsaṃyatendriyebhyaḥ
Loc.saṃyatendriyesaṃyatendriyayoḥsaṃyatendriyeṣu
Voc.saṃyatendriyasaṃyatendriyausaṃyatendriyāḥ


f.sg.du.pl.
Nom.saṃyatendriyāsaṃyatendriyesaṃyatendriyāḥ
Gen.saṃyatendriyāyāḥsaṃyatendriyayoḥsaṃyatendriyāṇām
Dat.saṃyatendriyāyaisaṃyatendriyābhyāmsaṃyatendriyābhyaḥ
Instr.saṃyatendriyayāsaṃyatendriyābhyāmsaṃyatendriyābhiḥ
Acc.saṃyatendriyāmsaṃyatendriyesaṃyatendriyāḥ
Abl.saṃyatendriyāyāḥsaṃyatendriyābhyāmsaṃyatendriyābhyaḥ
Loc.saṃyatendriyāyāmsaṃyatendriyayoḥsaṃyatendriyāsu
Voc.saṃyatendriyesaṃyatendriyesaṃyatendriyāḥ


n.sg.du.pl.
Nom.saṃyatendriyamsaṃyatendriyesaṃyatendriyāṇi
Gen.saṃyatendriyasyasaṃyatendriyayoḥsaṃyatendriyāṇām
Dat.saṃyatendriyāyasaṃyatendriyābhyāmsaṃyatendriyebhyaḥ
Instr.saṃyatendriyeṇasaṃyatendriyābhyāmsaṃyatendriyaiḥ
Acc.saṃyatendriyamsaṃyatendriyesaṃyatendriyāṇi
Abl.saṃyatendriyātsaṃyatendriyābhyāmsaṃyatendriyebhyaḥ
Loc.saṃyatendriyesaṃyatendriyayoḥsaṃyatendriyeṣu
Voc.saṃyatendriyasaṃyatendriyesaṃyatendriyāṇi





Monier-Williams Sanskrit-English Dictionary

  संयतेन्द्रिय [ saṃyatendriya ] [ sáṃ-yatendriya ] m. f. n. having the senses or passions controlled Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,